________________
( ७० >
सम्मतसञ्च्चा २ उवणासश्चा ३ णामसच्चा ४ रुवसच्चा ५ पडुश्चसच्चा ६ ववहारसच्चा ७ भावसच्चा ८ जोगसच्चा ९ ओवम्मसच्चा १० |
- पण ० प ११ । सू ८६१-६२ | पृ० २१३
टीका - योगः सम्बन्धः तस्मात् सत्या योगसत्या, तत्र छत्रयोगात् विविक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री दण्डयोगात्
दण्डी x x x |
दसविहे सच्चे पण्णत्ते तं जहा
संगहणी-गाहा -
जणवय सम्मय-ठवणा, णामे रूवे पडुच्च सच्चेय | ववहार भाव जोगे, दसमे
भवम्मसच्चेय |
-
* १४ योगबन्ध का कारण
- १३ योग द्वार का एक भेद है
दिसि १ गति २ इन्द्रिय ३ काए ४ जोगे ५ वेदे ६ कसाय ७ लेस्सा य ८ । सम्मत्त ९ णाणा १० दंसण ११ संजय १२ उवओग १३ आहारे १४ ॥ भासग १५ परित १६ पज्जन्त १७ सुहुम १८
सणी १९ भवत्थिए २०-२१ चरिमे २२ ।
जीवे य २३ खेत्त २४ बंधे २५ पोग्गल २६ महदंडए २७ चेव ॥ - पण्ण० प ३ । सू २१२ । गा १८०-८१ । पृ० ८१
-- ठाण० स्था १० । सू ८६
Jain Education International
सकषायतः ।
पुद्गलानां यदादानं योग्यानां योगतः स मतो बन्धो जीवस्वातन्त्र्यकारणम् ॥ - योसा० अ ४ । श्लो १
.०२ मनोयोग की परिभाषा
मननं मनः - औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूह - साखिव्याज्जीवव्यापारो मनोयोग इति इति भावः, मन्यते वाऽनेनेति मनो-मनोद्रव्यमात्रमेवेति । -- ठाणा • स्था १ । सू १६ । टीका
तनुयोगेन मनःप्रायोग्यवर्गणाभ्यो गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि वस्तुखिन्ताप्रवर्तकानि द्रव्याणि मन इत्युच्यन्ते, तेन मनसा सहकारिकारणभूतेन योगो मनोयोगः ; मनोविषयो वा योगो मनोयोगः ।
- कर्म •
• भा ४ । गा १० | टीका । पृ० १२८
For Private & Personal Use Only
www.jainelibrary.org