Book Title: Yoga kosha Part 1
Author(s): Shreechand Choradiya
Publisher: Jain Darshan Prakashan
View full book text
________________
( २७६ )
आदि के अभाव का प्रसंस उपस्थित हो जायगा, अतएव औदारिक काययोग तिर्यच और मनुष्यों में ही होता है - ऐसा समझना चाहिए ।
•८ कार्मण काययोग किसके होता है।
कम्मइयकायजोगो विग्गहगइ- समावण्णाणं केवलीणं वा समुग्धाद
गाणं |
- षट् खं १ । १ सू ६० । पु १ पृ० २६८ टीका - विग्रहो देहस्तदर्था गतिः विग्रहगतिः औदारिकशरीरनामोदयास्वनिर्वर्तन समर्थात् विविधात् पुद्गलान् गृह्णाति विगृह्यतेऽसौ संसारिणा इति षां विग्रहो देहः । विग्रहाय गतिः विग्रहगतिः । अथवा विरुद्धो ग्रहो विग्रहः व्याघातः पुद्गलादान निरोध इत्यर्थः । विग्रहेण पुद्गलादाननिरोधेन गतिः विग्रहगतिः । अथवा विग्रहो व्याघातः कौटिल्यमित्यनर्थान्तरम् । विग्रहेण कौटिल्येन गतिः विग्रहगतिः । तां सम्यगापन्नाः प्राप्ताः विग्रहगतिसमापन्नाः, तेषां विग्रहगतिसमापन्नानाम् । सर्वाणि शरीराणि यतः प्ररोहन्ति तद्बीजभूतं कार्मणशरीरं कार्मणकाय इति भण्यते । वाङ्मनः कायवर्गणानिमित्तः आत्मप्रदेशपरिस्पन्दो योगो भवति । कार्मणकायकृतो योगः कार्मणकाययोगः । स विग्रहगतौ वक्रगतौ वर्तमानजीवानां भवति एतदुक्तम्, गतेत्यन्तरं व्रजतां प्राणिनां चतस्रो गतयो भवन्ति इषुगतिः पाणिमुक्ता लाङ्गलिका गोमूत्रिका चेति । तत्राचिग्रहा प्राथमिकी, शेषाः विग्रहवत्यः । ऋज्वी गतिरिषुगतिरै कसमयिकी । यथा पाणिना तिर्यक्प्रक्षिप्तस्य द्रव्यस्य गतिरेकविग्रहा गतिः तथा संसारिणामेकविग्रहा गतिः पाणिमुक्ता इसमयिकी । यथा लाङ्गलं द्विes तथा द्विविग्रहा गतिलङ्गिलिका त्रैसमयिकी । यथा गोमूत्रिका बहुवका तथा त्रिविग्रहा गतिगमूत्रिका यातुःसमयिकी । तत्र कार्मणकाययोगः स्यादिति । स्वस्थितप्रदेशादारभ्योऽवांध स्तियं गाकाशप्रदेशानां क्रमसन्निविष्टानां पङ्किः श्रेणिरित्युच्यते । तयैव जीवानां गमनं नोच्छू णिरूपेण । ततस्त्रिविग्रहा गतिर्न विरुद्धा जीवस्येति ।
घातनं घातः स्थित्यनुभययोबिनाश इति यावत् । कथमनुक्तमनधिकृतं वावगम्यत इतिचेन्न, प्रकरणवशात्तदवगतेः । उपरि घातः उद्घातः, समीचीन उद्घातः समुद्घातः । कथमस्य घातस्य समीचीनत्वमिति चेन्न, भूयः भूयः - कालनिष्पद्यमानघातेभ्योऽग्यैकसमयिकस्य समीचीनत्वाविरोधात् । समुद्घातं गताः समुद्घातगताः कथमेकस्मिन् गम्यगमकभावश्चेन्न, पर्यायपर्यायणां कथं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428