________________
( १५८ )
केवली भी एक समय में जिन आकाश-प्रदेशों में अपने हाथ, पैर, बाहु और ऊरु ( जंघा ) आदि को अवगाहित करके रहते हैं, उनको भविष्यत्काल में उन्हीं आकाश-प्रदेशों में अवगाहित नहीं कर सकते ।
इसका कारण यह है कि केवली के भी वीर्यप्रधान योग युक्त जीव द्रव्य होने से उनके हाथ, पैर आदि अंग चलायमान होते हैं। हाथ, पैर आदि अंगों के चलायमान - अस्थिर होते रहने के कारण वर्तमान समय में उनसे जो आकाश-प्रदेश अवगाहित हुए हैं उन्हीं आकाश-प्रदेशों में भविष्यत्काल में हाथ, पैर आदि को अवगाहित नहीं कर सकते ।
.०२६ भाव योग और वर्गणा
सेढिअसं खिज्जं से जोगट्ठाणाणि पयडिटिइ भेया । ठिइबं धज्झवसायाणुभागठाणा
असंखगुणा ॥ - कर्म • भा ५ । गा ६५ । पृ० ११७
टीका - योगः -- वीर्य तस्य स्थानानि - वीर्याविभागांशसंख्यातरूपाणि । कियन्ति पुनस्तानि भवन्ति ? इत्याह - "सेढिअसं खिज्जसे " ति श्रेणेः असंख्येयांशः श्रेण्यसंख्येयांशः । एतदुक्तं भवति - श्रेणेर्वक्ष्यमाणरूपाया असंख्येयभागे याबन्त आकाशप्रदेशा भवन्ति तावन्ति योगस्थानानि, एतानि चोत्तरपदापेक्षया सर्व स्तोका नीति शेषः । तत्र यथैतानि योगस्थानानि भवन्ति तथोच्यते - इहकिल सूक्ष्मनिगोदस्यापि सर्वजघन्यवीर्यलब्धियुक्तस्य प्रदेशाः केचिदल्पवीर्य - युक्ताः केचित्तु बहु- बहुतर बहुतमवीर्योपेताः । तत्र सर्वजघन्यवीर्ययुक्तस्यापि प्रदेशस्य सम्बन्धि वीर्य' केवलिप्रज्ञाच्छेदेन च्छिद्यमानमसंयेयलोकाकाश प्रदेशप्रमाणान् भागान् प्रयच्छति, तस्यैवोत्कृष्टवीर्ययुक्ते प्रदेशे यद् बीर्यं तदेतेभ्योऽ संख्येयगुणान् भागान् प्रयच्छति । उक्तं च1
पन्नाए छिज्जंता, असंखलोगाण जत्तिय पपसा । तत्तिय वीरियभागा, जीवपएसम्मि एक क्के ॥ सव्वजहन्नगचिरिए, जीवपएसम्मि एत्तिया संखा । तत्तो असंखगुणिया, बहुविरिए जियपएसम्मि ॥
Jain Education International
- ( शत० वृ० भा० गा० ६६८-६६ )
भागा अविभागपलिच्छेदा इति वानर्थान्तरम् । ततः सर्वस्तोकाविभागपलिच्छेदक लितानां लोकासंख्येयभागवर्त्य संख्येयप्रतरप्रदेशराशिसंख्यानां जीव
For Private & Personal Use Only
www.jainelibrary.org