________________
(
६८)
पण० टीका - योग एव परिणामो योगपरिणामः । जीव परिणाम के दस भेदों में जोग परिणाम भी है ।
.०४ द्रव्ययोग पुद्गल
पोग्गल त्थिकाएणं जीवाणं
पोग्गलस्थिकापणं पुच्छा । गोयमा ! ओरालिय- वेडव्विय- आहारग तेया- कम्मए सोइ दिय- चक्खिदिय- घाणिदियजिभिदिय- फासिंदिय-मणजोग-वयजोग-कायजोग आणापाणणं य गहणं पवत्तइ गहणलक्खणे णं पोग्गत्थिकाए ।
- भग० श १३ | ४| १८
पुद्गलास्तिकाय के द्वारा मनोयोग, वचनयोग, तथा काययोग का द्रव्य रूप से ग्रहण होता है, अतः द्रव्य की अपेक्षा मनोयोग, वचनयोग और काययोग पुद्गल है । योगेन ये समायान्ति शस्ताशस्तेन पुद्गलाः । तेऽष्टकर्मत्वमिच्छन्ति कषायपरिणाममतः ॥
- योसा • अ २राश्लो २३
.०५
योग
मूल प्रत्यय है
इदि पदे चत्तारि मूलपच्चया । x x x |
एत्थ ताव पच्चयपरूवणा कीरदे। तंजहा - मिच्छत्तासंजम - कसाय - जोगा -षट् खं ३ सू६ टीका | ८|पृ० १६ चार मूल प्रत्यय है - मिथ्यात्व असंजम, कषाय और योग ।
.०६ पापास्स्रव का कारण
है
शुभाशुभोपयोगेन वासिता योगवृत्तयः । सामान्येन प्रजायन्ते दुरितास्रवहेतवः || मिथ्यादृक्त्वमचारित्रं कषायो योग इत्यमी । चत्वारः प्रत्ययाः सन्ति विशेषेणाघसंप्रहे ॥
.०७ योग कर्म का निमित्त है
Jain Education International
- योसा० अ ३ । श्लो १, २
कम्मं जोगनिमित्तं सुभोऽसुभो वा स एगसमयम्मि | होज्ज न उ उभयरूवो कम्मं पि तओ तयणुरुवं ॥
- विशेभा० ० गा १६३५
टीका - मिथ्यात्वाऽविरति प्रमाद कषाययोग बन्धहेतव इति पर्यन्ते योगाभिधानात् सर्वत्र कर्मबन्धहेतुत्वस्य योगाविनाभावाद् योगानामेव बन्धहेतुत्वमिति कर्म योगनिमित्तमुच्यते । स व मनो-वाकू कायात्मको योग एकस्मिन् समये शुभोऽशुभो वा भवेत्, न त्भयरूपः, अतः कारणानुरूपत्वात्
For Private & Personal Use Only
www.jainelibrary.org