________________
( ६७ )
• ०५ वीरसेनाचार्य
युज्यत इति योगः न युज्यमानपटादिना व्यभिचारस्तस्यानात्मधर्मत्वात् । न कषायेण व्यभिचारस्तस्य कर्मादानहेतुत्वाभावात् । अथवात्मप्रवृत्तेः कर्मादाननिबन्ध बीर्योत्पादो योगः । अथवात्मप्रदेशानां सङ्कोचविकोचो योगः । - षट्० खं १, १ । सू ४ । टीका । पु० २ | पृ० १३६-४०
युक्त किया जाने वाला योग है । युक्त किये जाने वाले घटपटादि में इस लक्षण का व्यभिचार नहीं होगा, क्योंकि घटपटादि आत्मधर्म नहीं है । कषाय भी योग नहीं है, क्योंकि उसमें कर्म को ग्रहण करने की हेतुता नहीं है । अथवा, आत्मप्रवृत्ति से कर्मों को ग्रहण करने के लिए वीर्य की उत्पत्ति को योग कहते हैं । अथवा आत्मप्रदेशों के संकोचविकोच को योग कहते हैं ।
वाङ्मनः कायवर्गणानिमित्तः आत्मप्रदेशपरिस्पन्दो योगो भवति । - पट् • खं १, १ । सू ६० । टीका । पु १ । पृ० २६६ वचन, मन तथा काय की वर्गणा के निमित्तवश आत्मप्रदेशों का परिस्पन्दन
योग है ।
कि जोगोणाम ? जीवपदेसाणं परिष्कन्दो संकोच -विकोच भ्रमण सरूचओ । ण जीवगमणं जोगो, अजोगिस्स अद्यादिकम्मक्खएणवुढं गच्छंतस्स वि जोगतसंगादो । सो च जोगो मण वचि कायजोगभेदेण तिविहो ।
षट् खं ४ । भा ४ । २ । ४ । सू १७५ । पु १० पृ० ४३७
योग क्या है ? जीव प्रदेशों के संकोच, विकोच तथा भ्रमण स्वरूप परिस्पन्दन को योग कहते हैं । यदि जीव की गति को योग माना जाय तो अयोगी, जिनके अघाती कर्मों के क्षय रहने के कारण ऊर्ध्वगमन करने को भी योगत्व का प्रसंग उपस्थित हो जायगा । यह योग मन, वचन और काय के भेद से तीन प्रकार का है ।
.०६ मलयगिरि
इहास्मिन् जगति वीर्य द्विविधं द्विप्रकारं, तद्यथा - आवरणस्य वीर्यातरायरूपस्य देशक्षयेण सर्वक्षयेण च ; तत्र देशक्षयेण छद्मस्थानां, सर्वक्षयेण केवजिनां ; पुनरप्येकैकं द्विविधं, अभिसन्धिज-मनभिसन्धिजं च । तत्र यबुद्धिपूर्वकं धाबनवल्गनादि क्रियासु नियुज्यते तदभिसन्धिजं, इतरदनभिसन्धिजं, यद्भुक्तस्याहारस्य धातु-मलत्वादिरूपपरिणामापादनकारणं, एकेन्द्रियादीनां वा मनोलव्धिरहितानां तत्तत्क्रियानिबन्धनं ; तथा उभयमपि छान स्थिकं केव जिकं व प्रत्येकमकषायि सलेश्यं च भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org