________________
( ११० )
द्रव्यों का ग्रहण और त्याग होता रहता है अथवा भिन्न प्रकार से होता है ? एकान्तर ही ग्रहण होता है और एकान्तर ही त्याग होता है। भावार्थ यह है कि प्रतिसमय ग्रहण और मोचन होता रहता है । यह कैसे ? जिस प्रकार एक ग्राम से दूसरा ग्राम अनन्तर रहने पर भी ग्रामान्तर कहा जाता है, एक पुरुष से दूसरा पुरुष, अन्तर न रहने पर भी अर्थात् समान रूप आदि के होने पर भी पुरुषान्तर कहा जाता है, इसी प्रकार एक-एक समय से भिन्न एक-एक समय ही एकान्तर अर्थात अनन्तर है ।
.०२ गिहिज काइएणं किह निसिरइ वाइएण जोएणं ।
को वाऽयं वा जोगो कि वाया कायसंरंभो ॥ वाया न जीवजोगो पोग्गलपरिणामओ रसाइ व्व । न य ताए निसिरिजइ स चिय निसिरिजए जम्हा ॥ अह सो तनुसंरंभो निसिरइ तो काइएण वत्तव्वं । तणुजोगविसेस श्चिय मण-वइजोग त्ति जमदोसो ।
__ -विशेभा० गा ३५६-५८
टीका-अत्र परः प्राह-ननु 'गिण्हइ य काइएणं' इति यदुक्तं तद् मन्यामहे, यत गृहणीयात कायिकेन योगेन वागद्रव्याणि भाषकः, नेदमयुक्तम् कायव्यापारमन्तरेण तद्ग्रहणाऽयोगात्। यत्पुनरुक्तम्-'निसिरइ तह वाइएण जोएणं (गा ३५५) इति, तदेतद् नावगच्छामः, यतः कथं नाम निसृजति पाचिकेन योगेन' गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावाद् नैतघरत इत्यर्थः। इति संक्षेपेणोक्त्वा विस्तराभिधित्सया प्राह-को वाऽयमित्यादि' वेत्यथवा किमनेन संक्षेपेण १, विस्तरेणाऽपि पृच्छामः-कोऽयं नाम पाग्योगः, येन निसृजतीत्युक्तम् ? "किंवाय त्ति' वागेव निसृज्यमानभाषापुद्गलसमूहरूपो वाग्योगः, किंवा कायसंरंभः कायव्यापारस्तन्निसर्गहेतुर्वाग्योगः १ इति विकल्पदयम्। तत्र प्रथमविकल्पपक्षं निराकुर्वन्नाह-'बाया न जीवयोगो' इत्यादि, योगोऽत्र स शरीरजीवव्यापारः प्रस्तुतः, स च वाग् न भवति, पुद्गलपरिणामत्वात् तस्याः, रस-गन्धादिषत्, यस्तुजीवव्यापाररूपो योगः स पुद्गलपरिणामोऽपि न भवति, यथा जीवाधिष्ठितकायव्यापारः। अपि च, 'न य ताए त्ति' न च तया वाचा किश्चिद् निसृज्यते, तस्या एव निसृज्यमानत्वात् ; न च कर्मैव करणं भवति । अतो वागेव वाग्योग इति प्रथमविकल्पो न घटते। अथ द्वितीयमधिकृत्याह–'अहेत्यादि' अथाऽसौवाग्योगस्तनुसंरंभः कायव्यापारः, ततः 'कायिकेन निसृजति' इत्येवमेव वक्तव्यं स्यात, अतः किमुक्तम्--निसिरह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org