________________
( ७२ )
वस्थिततत्त्वचिन्तनेन च हितः सत्यः यथास्ति जीवः सदसद्रूपः कायप्रमाण इत्यादिरूपतया यथावस्थितवस्तुविकल्पनपर इत्यर्घः, सत्यश्वासौ मनोयोगश्च सत्यमनोयोगः १ ।
- कर्म ०
सन्त मुनियों का तथा पदार्थों' को 'सत्' कहा जाता है। मुनियों में मुक्ति प्राप्त की अपेक्षा से तया पदार्थों में यथावस्थित पदार्थ के स्वरूप - चिन्तन की अपेक्षा से सत्य कहा जाता है, यथा जीव सदसत् रूप देहमात्र व्यापी है इत्यादि रूप से यथावस्थित पदार्थ का चिन्तन सत्य है । सत्य रूप मन - सत्यमन, उसके व्यापार को सत्यमनोयोग कहा जाता है । सत्ये मनः सत्यमनः तेन योगः सत्यमनोयोगः ।
- षट्० खं १, १ । सू ४६ । टीका । पु २ | पृ० २८० सत्य में व्यवस्थित मन के द्वारा योग - व्यापार को सत्यमनोयोग कहते हैं । .०२.०२ असत्यमनोयोग की परिभाषा
× × × ‘असच्च मणप्पओगे' इति, सत्यविपरीतमसत्यं, यथा-: - नास्ति जीवः एकान्तसद्रूपो वेत्यादिकुविकल्पनपरं, तश्च तन्मनश्च तस्य प्रयोगोऽसत्यमनःप्रयोग x x ×।
० भा ४ । गा २४ । टीका
- पण्ण० प १६ । सू १०६८ । टीका तथा सत्यविपरीतोऽसत्यः, यथा नास्ति जीव एकान्तसद्भूतो विश्वव्यापीत्यादिकुविकल्पचिन्तन परः, असत्यश्चासौ मनोयोगश्च असत्यमनोयोगः २ । • भा ४ । गा २४ । टीका । पृ० १५१
— कर्म •
तद्विपरीतो मोषमनोयोगः ।
- षट् ० खं १, १ । सू ४६ । टीका । पु १ । पृ० २८० सत्य के विपरीत को असत्य कहा जाता है, यथा-जीव एकान्त सद्रूप नहीं है, इत्यादि प्रकार का कुविकल्प पूर्ण मन के प्रयोग-व्यापार को असत्यमनःप्रयोग या असत्यमनोयोग कहा जाता है ।
Jain Education International
०२.०३ सत्यमृषामनोयोग की परिभाषा
× × × 'सच्चमो समणप्पओग' इति सत्यमृषा - सत्यासत्ये यथा - धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनपरं, तत्र हि कतिपय शोकवृक्षाणां सद्भावात् सत्यता अन्येषामपि धवखदिरादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात्, तश्च तन्मनश्येत्यादि प्राग्वत् x x x 1
- पण० प १६ । सू १०६८ । टीका
For Private & Personal Use Only
www.jainelibrary.org