________________
( ५६ )
टीका – 'इये त्यादि 'इति' अनेनैव पूर्वोक्ताभिलापेन मार्दवादियोगात्माद वार्जवादिपद संयोगेन 'पृथिवीकाये' पृथिवीकायमाश्रित्य पृथिवीकायारम्भमित्यभिलापेनेत्यर्थः सम्भवन्ति स्युर्दश भेदाः- दश शीलविकल्पाः, अष्कायादिष्वपि नवसु स्थानेषु, अपिशब्दो दशेत्यस्येह सम्बन्धनार्थः, इत्यनेनक्रमेण एते सर्वेऽपि भेदाः × × × ।
.०१७९ मिच्छत्त-जोगपश्च्चय ( मिथ्यात्व - योग- प्रत्यय ) मिच्छत्त-जोगपश्च्चय, तहय कसाएसु लेस एएस चेवजीवो, बंध असुहं
सहिपसु ।
साकम्मं ॥ ६७ ॥
मिथ्यात्व, मन-वचन-काय की प्रवृत्ति रूप योग तथा लेश्या सहित कषाय- इन कारणों से जीव सर्वदा अशुभ कर्म का बंध करता है ।
.०१८० मुक्कजोगी ( मुक्तयोगी )
ज्ञान, दर्शन और चारित्र के प्रति निष्ठा न रखनेवाला ।
- पउम० उ २ श्लो ६७
- बृह० उ ६ भाष्य गा ६४८६
भिण्णरहस्से व परे, णिस्साकरए व मुक्कजोगीय । छविहगतिविम्मि, सो संसारे भमति दीहे ॥
टीका - xxx मुक्ताः - परित्यक्ता योगाः - ज्ञान-दर्शन- चारित्र- तपो ईदृशेऽपात्रे ( कल्पाध्ययनं ) न दातव्यम् |
विषया व्यापारा येन स मुक्तद्योगी ।
X X X I
ज्ञान, दर्शन और चारित्र रूप तप का परित्याग करनेवाला कल्पाध्ययन का अपात्र -
मुक्ती ।
.०९८१ मोस - मणपओगे ( मृषा-मनः प्रयोग )
- सम० सम १५/ सू ७ पृ० ४४
मूल - मणूसाणं पण्णरसविहे पओगे पण्णत्ते, तंजहा - XXX गोलमणपओगे X X×।
टीका - सत्यविपरीतमसत्यं, यथा--नास्ति जीवः एकान्तसद्र पोवेत्यादिकुविकल्पनपरं तच्च तन्मनश्च तस्य प्रयोगोऽसत्यमनः प्रयोगः ।
$
.०१८२ वखनजोगचलणा ( वचनयोग चलना ) .०९८३ वतिसमितिजोगेण ( वचनसमितियोग )
Jain Education International
ܘ
For Private & Personal Use Only
- भग० श १७ उ ३
- पण्हा० अ ६ाद्वा १ सू १६ | पृ• ६८७
वचन में सत्प्रवृत्ति रूप व्यापार ।
मूल-ततियं च वतीते पावियाते x x x वतिसमितिजोगेण भावितो भवति अंतरपा Xx X अहिंसए संजय सुसाहू |
www.jainelibrary.org