________________
०४६ आहारगामीससरीरकायप्पओगे (आहारकमिभशरीरकायप्रयोग) आहार कमिश्र शरीर रूप काय का व्यापार ।
-पपण. १६।सू १०६८ पण्णरसविहे पओगे पण्णत्ते । तं जहा-xxx आहारगमीससरीरकायप्पओगे १४xxx।
टीका-आहारकमिश्रशरीरकायप्रयोगः आहारकादौदारिकं प्रविशतः, एतदुक्तं भवति-यदा आहारकशरीर भूत्वाकृतकार्यः पुनरप्यौदारिक गृहाति तदा यद्यपि मिश्रत्वमुभयनिष्ठं तथाप्यौदारिके प्रवेश आहारकबलेनेत्याहारकस्य प्रधानत्वात् तेन व्यपदेशो नौदारिकेणाहारकमिश्र मिति ।
__ आहारक शरीर धारण कर उस शरीर से कृतकार्य होकर पुनः औदारिक शरीर में प्रवेश करते समय यद्यपि मिश्रता दोनों की समान रहती है तथापि आहारक शरीर के बल से प्रवेश करने के कारण आहारक शरीर-काय-प्रयोग। •०४७ आहारगसरीरकायप्पओगे ( आहारकशरीरकायप्रयोग)
-पण्ण० व १६।सू १०६८ आहारक शरीर रूप काय का व्यापार ।
पण्णरसबिहे पओगे पण्णत्ते । तं जहा-xx x आहारगसरीरकायप्पओगे १३xxx।
टीका-आहारकशरीरकायप्रयोगः आहारकशरीरपर्याप्त्या पर्याप्तस्य ।
आहारक शरीर की पर्याप्ति से पर्याप्त आहार शरीर रूप काय का व्यापार-आहारक शरीर काय प्रयोग। .०४८ आहारसन्नजोगा (आहारसंज्ञायोग) --प्रवसा द्वा । गा ८४५ आहारसंशा प्राप्ति निमित्त होनेवाली चेष्टा ।
सोइं दिएण एवं सेसेहिवि जं इमं तओ पंच।
आहारसन्नजोगा इय सेसाहिं सहस्सदुगं॥ टीका-'पृथिवीकाये' पृथिवीकायामाश्रित्य पृथिवीकायारम्भमित्यभिलापेनेत्यर्थः सम्भवन्ति-स्युर्दश भेदाः-दश शीलविकल्पाः, अप्कायादिवपि नषसु स्थानेष, अपिशब्दो दशेत्यस्येह सम्बन्धनार्थः इत्यनेन क्रमेण एते सर्वेऽपि भेदाः 'पिडियं तु' त्ति प्राकृतत्वात् पिण्डिताः पुनः सन्तः अथवा पिण्डितंपिण्डमाश्रित्य शतं शतसंख्याः स्युरिति, श्रोत्रेन्द्रियेणेतत् शतं लब्धं, शेषैरपि चक्षुरादिभिर्यद् - यस्यादिदं शतं प्रत्येकलभ्यते, ततो मिलितानि पञ्च शतानि स्युः, पञ्चत्वादिन्द्रियाणं, एतानि चाहारसंज्ञायोगलब्धानि इति, एवं शेषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org