________________
५०
टीडा :
'क्लेशेति' - क्लिश्नन्तीति क्लेशा अविद्यादयो वक्ष्यमाणाः, विहितप्रतिषिद्धव्यामिश्ररूपाणि कर्माणि, विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुर्भोगाः, आ फलविपाकाचित्तभूमौ शेरत इत्याशया वासनाख्याः संस्कारास्तैरपरामृष्टस्त्रिष्वपि कालेषु न संस्पृष्टः पुरुषविशेषः, अन्येभ्य: पुरुषेभ्यो विशिष्यत इति विशेष:, ईश्वर ईशनशील इच्छामात्रेण सकलजगदुद्धरणक्षम:, यद्यपि सर्वेषामात्मनां क्लेशादिस्पर्शो नास्ति तथाऽपि चित्तगत्तस्तेषामुपदिश्यन्ते, यथा योगतौ जयपराजयौ स्वामिनः अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्ति, अतः स विलक्षण एव भगवानीश्वरः, तस्य च तथाविधमैश्वर्यमनादेः सत्त्वोत्कर्षात् सत्त्वोत्त्कर्षश्चास्य प्रकृष्टज्ञानादेव, न चानयोर्ज्ञानैश्वर्ययोरितरेतराश्रयत्वं, परस्परानपेक्षत्वात्, ते द्वे ज्ञानैश्वर्ये ईश्वरसत्त्वे वर्तमाने अनादिभूते, तेन च तथाविधेन सत्त्वेन तस्यानादिरेव संबन्धः, प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः, यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले सात्त्विके धर्मानुप्रख्ये प्रतिसङ्क्रान्तं चिच्छायासङ्क्रान्ते संवेद्यं भवति नैवमीश्वरस्य, तस्य केवल एव सात्त्विकः परिणाम उत्कर्षवाननादिसम्बन्धेन भोग्यतया व्यवस्थितः, अतः पुरुषान्तरविलक्षणतया स एवेश्वरः, मुक्तात्मनां तु पुनः क्लेशादियोगस्तैस्तैः शास्त्रोक्तैरुपायैर्निवर्तितः, अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वम्, न चेश्वराणामनेकत्वं तेषां तुल्यत्वे भिन्नाभिप्रायत्वात् कार्यस्यैवानुपपत्तैः, उत्कर्षापकर्षयुक्तत्वे य एवोत्कृष्टः स एवेश्वरस्तत्रैव काष्ठाप्राप्तत्वादैश्वर्यस्य ॥१-२४॥
टीडार्थ :
પાતંજલયોગસૂત્ર ભાગ-૧ / સમાધિપાદ / સૂત્ર-૨૪
क्लिश्नन्तीति
,
उद्धरणक्षमः, केडलेश उरावे ते उसेशो अविद्या वगेरे सागजमां हेवानारा સ્વરૂપવાળા, વિહિત=શાસ્ત્રમાં વિધાન કરાયેલા, પ્રતિષિદ્ધ-શાસ્ત્રમાં નિષેધ કરાયેલા, વ્યામિશ્રરૂપ=વિહિત અને પ્રતિષિદ્ધથી મિશ્રરૂપ, કર્મો=કૃત્યો, વિપાક્ને પામે છે તે વિપાકો-જાતિ, આયુષ્ય અને ભોગરૂપ કર્મના ફળો, કર્મના વિપાક સુધી ચિત્તભૂમિમાં રહે છે એ આશયો=વાસના નામના સંસ્કારો, એ ચારેથી=ક્લેશ, કર્મો, કર્મના વિપાકો અને આશયો આ ચારેથી અપરાભૃષ્ટ=ત્રણે પણ કાળમાં સ્પર્શ નહિ પામેલો, પુરુષવિશેષ છેઅન્ય પુરુષોથી વિશેષ કરાય છે એ વિશેષ છે, એવો પુરુષવિશેષ, ઈશ્વર-ઈશનશીલ-ઇચ્છા માત્રથી સકલજ્જતને ઉદ્ધાર કરવા માટે સમર્થ છે.
આ રીતે સૂત્રનો અર્થ કર્યા પછી શંકા કરીને તેનું સમાધાન રાજમાર્તંડ ટીકાકાર ટીકામાં કરે છે – यद्यपि ..... परस्परानपेक्षत्वात्, भेडे, सर्व आत्माखोने लेशाहिनो स्पर्श नथी तोपए। चित्तगत ક્લેશાદિનો સ્પર્શ તેઓને=ઈશ્વરથી અન્ય આત્માઓને, છે એ પ્રમાણે ક્થન કરાય છે.