Book Title: Patanjalyog Sutra Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૦૨
પાતંજલચોગસૂત્ર ભાગ-૧ | પરિશિષ્ટ
पृष्ठम्
१०९ १०९ ११०
सूत्रम् तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥१-४२।। स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥१-४३।। एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥१-४४|| सूक्ष्मविषयं चालिङ्गपर्यवसानम् ॥१-४५।। ता एव सबीजः समाधिः ॥१-४६।। निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥१-४७|| ऋतम्भरा तत्र प्रज्ञा ॥१-४८॥ श्रुतानुमानप्रज्ञाभ्यां सामान्यविषया विशेषार्थत्वात् ॥१-४९।। तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥१-५०।। तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥१-५१॥
११६
११८
१२०
१२१
१२४
१३०
m m mm
१३९
द्वितीयः साधनपादः ॥ तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥२-१॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥२-२॥ अविद्यास्मितारागद्वेषाभिनिवेशा: क्लेशाः ॥२-३।। अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥२-४।। अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।।२-५॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥२-६।। सुखानुशयी रागः ॥२-७॥ दुःखानुशयी द्वेषः ॥२-८॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥२-९।। ते प्रतिप्रसवहेयाः सूक्ष्माः ॥२-१०।। ध्यानहेयास्तवृत्तयः ॥२-११॥
१४१ १४३
१४४
१४५
१५०
१५२

Page Navigation
1 ... 305 306 307 308 309 310