Book Title: Patanjalyog Sutra Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 1
________________ ઉપાધ્યાય શ્રી યશોવિજયજી મહારાજા વિરચિત ટિપ્પણ સહિત શ્રી ભોજદેવકૃત રાજમાર્તંડવૃત્તિસમેત મહર્ષિ શ્રી પતંજલિ વિરચિત પાતંજયોગસૂત્ર શબ્દશઃ વિવેચન भाग-१ ॥ दनवेन त्वा वीरं सूत्रानुसारतः व पेयानं जलस्पार्थ ससिप क्रियाश्रयं १ अथ योगानुशासनं यत्ययमधिकारार्थी मो न्यानुगतो मि गस्यानुवासनं शास्त्रमधिक योगः समाधिः ससार्वनौ मश्चित्तस्पधर्मः समदवित्तित्तमेका ग्रेनिकम मितिविशतूमयः तत्र वितिभेचे नमितेिपोपसर्जनी- जूनः समाधि योग क्षे वर्ततेय स्वका चेनसि समझोत यनिन्दितानि चलाकर्म धनानिलयायतिनिरोधमतिमुखं करोतिस मंत्रज्ञान योग इत्याश्यायते सवितर्कानुगताबिनारानु नागन परिप्रवेदयामः सर्ववृत्रिनिरोधेन्दु मंत्र ज्ञातः समाधिम्म लनिक ये प्रवति योगश्चि वतिनदेवप्रक्षालको लबरणं अतिनिरोधः सर्वशाय रुणात् संप्रज्ञातपियो ग त्या रवायते चिहि प्रमादृतिस्थितिशीलत्वात्रिमा पहिविरुसत्वं रजस्त मोल्पा स्टष्टमैश्वर्य प्रियेत वति तदेवन मसानुविधमधमज्ञानावैराग्यानैश्वयमि | सर्वतः प्रयतमानमनुविरजी मात्र या धर्म ज्ञानवैराग्यपि गेन्नवति तदेव रजोना मलपितं स्वरूप प्रमिल षान्य तारयतिमात्रं धर्ममद्य ध्वनिपत वति तत्परं प्रभ्यस्यानमित्याच्क्षते। यिनः वितिशक्ति र परिणामित्यप्रति संक्रनाद वितिविषयाशुया चानं ताच सत्वगुणात्मिका देय मतोबिपरीता विवेकख्यातिरित्यतस्तस्यो विरक्तं चित्रं तामपिरमाति निरुतिदर स्वं संस्कार सवतिसनि बौजः समात्रिकवित् संज्ञायत संप्रज्ञातः सर्वराष्ट्रप्पप्यनिलानादमतिः संप्रज्ञातइतिक्तिचित्र त्रिनिरोधी योगइतिलक्षणं सम्यग्य समितिगृतिसाधारण धर्मव्यापारत्मे वयोगत्वमितित्व स्माकमाचार्याः न मारके ले जो कालाई जोगोस विधमाना यशिति द्विविधः संयोगश्चित्तनिरोधइतिद्व श्वेतमिविषयाता वा बालारुषः स्विता व त्याहः) २ त ५० प्रष्टुः स्वरूपेऽवस्थाने स्वरूप प्रतिष्ठान दान वित વિવેચક : પંડિતવર્ય શ્રી પ્રવીણચંદ્ર ખીમજી મોતા

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 310