Book Title: Patanjalyog Sutra Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૦૦
પાતંજલ યોગસૂત્ર ભાગ-૧ | પરિશિષ્ટ
योगसूत्राणि
प्रथमः समाधिपादः ॥
पृष्ठम्
» |
. &
CM
सूत्रम् अथ योगानुशासनम् ॥१-१॥ योगश्चित्तवृत्तिनिरोधः ॥१-२॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥१-३।। वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥१-५।। प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥१-६।। प्रत्यक्षानुमानागमाः प्रमाणानि ॥१-७।। विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥१-८॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥१-९॥ अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥१-१०।। अनुभूतविषयासम्प्रमोषः स्मृतिः ॥१-११॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥१-१२।। तत्र स्थितौ यत्नोऽभ्यासः ॥१-१३।। स तु दीर्घकालादरनैरन्तर्यसत्कारसेवितो दृढभूमिः ॥१-१४।। दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥१-१५।। तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१-१६।। वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥१-१७|| विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१-१८।। भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१-१९।। श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥१-२०॥ तीव्रसंवेगानामासन्नः ॥१-२१॥
56 MB

Page Navigation
1 ... 303 304 305 306 307 308 309 310