Book Title: Patanjalyog Sutra Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
પાતંજલ યોગસૂત્ર ભાગ-૧ | પરિશિષ્ટ
૨૦૧
पृष्ठम्
५३
६८
७७
७८
सूत्रम् मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥१-२२॥ ईश्वरप्रणिधानाद् वा ॥१-२३।। क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥१-२४।। तत्र निरतिशयं सार्वज्यबीजम् ॥१-२५।। स पूर्वेषामपि गुरु: कालेनानवच्छेदात् ॥१-२६।। तस्य वाचकः प्रणवः ।।१-२७।। तज्जपस्तदर्थभावनम् ॥१-२८।। ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥१-२९।। व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥१-३०।। दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाविक्षेपसहभुवः ॥१-३१।। तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥१-३२॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥१-३३॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥१-३४।। विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥१-३५॥ विशोका वा ज्योतिष्मती ॥१-३६।। वीतरागविषयं वा चित्तम् ॥१-३७|| स्वप्ननिद्राज्ञानालम्बनं वा ॥१-३८।। यथाभिमतध्यानाद् वा ॥१-३९।। परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥१-४०॥ क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥१-४१।।
८८
९
04
१०१
१०२
१०३
१०५
१०६

Page Navigation
1 ... 304 305 306 307 308 309 310