Book Title: Patanjalyog Sutra Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
પાતંજલયોગસૂત્ર ભાગ-૧ / પરિશિષ્ટ
सूत्रम्
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥२-१२॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥२-१३॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥२- १४॥
परिणामतापसंस्कारैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥२- १५ ॥
हेयं दुःखमनागतम् ॥२-१६॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥२-१७॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥२-१८॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥२-१९॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २ - २०।। तदर्थ एव दृश्यस्यात्मा ॥२-२१॥
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२-२२॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२-२३॥ तस्य हेतुरविद्या ॥२- २४॥
तदभावे संयोगाभावो हानं तद् दृशे: कैवल्यम् ॥२-२५॥ विवेकख्यातिरविप्लवा हानोपायः ॥२-२६॥
तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥२-२७॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२-२८॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥२-२९॥
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥२- ३०॥
एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥२-३१|| शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥२-३२॥
वितर्कबाधने प्रतिपक्षभावनम् ॥२-३३॥
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २-३४॥
263
पृष्ठम्
१५३
१५५
१८४
१८५
१९०
१९१
१९२
१९४
१९९
२०१
२०२
२०४
२०६
२०७
२०९
२११
२१५
२१७
२१८
२२१
२२५
२२७
२२८

Page Navigation
1 ... 306 307 308 309 310