Book Title: Patanjalyog Sutra Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 308
________________ પાતંજલયોગસૂત્ર ભાગ-૧ / પરિશિષ્ટ सूत्रम् क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥२-१२॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥२-१३॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥२- १४॥ परिणामतापसंस्कारैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥२- १५ ॥ हेयं दुःखमनागतम् ॥२-१६॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥२-१७॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥२-१८॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥२-१९॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २ - २०।। तदर्थ एव दृश्यस्यात्मा ॥२-२१॥ कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२-२२॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२-२३॥ तस्य हेतुरविद्या ॥२- २४॥ तदभावे संयोगाभावो हानं तद् दृशे: कैवल्यम् ॥२-२५॥ विवेकख्यातिरविप्लवा हानोपायः ॥२-२६॥ तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥२-२७॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२-२८॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥२-२९॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥२- ३०॥ एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥२-३१|| शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥२-३२॥ वितर्कबाधने प्रतिपक्षभावनम् ॥२-३३॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २-३४॥ 263 पृष्ठम् १५३ १५५ १८४ १८५ १९० १९१ १९२ १९४ १९९ २०१ २०२ २०४ २०६ २०७ २०९ २११ २१५ २१७ २१८ २२१ २२५ २२७ २२८

Loading...

Page Navigation
1 ... 306 307 308 309 310