SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ પાતંજલયોગસૂત્ર ભાગ-૧ / પરિશિષ્ટ सूत्रम् क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥२-१२॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥२-१३॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥२- १४॥ परिणामतापसंस्कारैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥२- १५ ॥ हेयं दुःखमनागतम् ॥२-१६॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥२-१७॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥२-१८॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥२-१९॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २ - २०।। तदर्थ एव दृश्यस्यात्मा ॥२-२१॥ कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२-२२॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२-२३॥ तस्य हेतुरविद्या ॥२- २४॥ तदभावे संयोगाभावो हानं तद् दृशे: कैवल्यम् ॥२-२५॥ विवेकख्यातिरविप्लवा हानोपायः ॥२-२६॥ तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥२-२७॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२-२८॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥२-२९॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥२- ३०॥ एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥२-३१|| शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥२-३२॥ वितर्कबाधने प्रतिपक्षभावनम् ॥२-३३॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २-३४॥ 263 पृष्ठम् १५३ १५५ १८४ १८५ १९० १९१ १९२ १९४ १९९ २०१ २०२ २०४ २०६ २०७ २०९ २११ २१५ २१७ २१८ २२१ २२५ २२७ २२८
SR No.022735
Book TitlePatanjalyog Sutra Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2011
Total Pages310
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy