SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ૨૦૪ પાતંજલ યોગસૂત્ર ભાગ-૧ | પરિશિષ્ટ पृष्ठम् २३४ २३५ २३६ २४० २४३ सूत्रम् अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥२-३५।। सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥२-३६।। अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थापनम् ॥२-३७॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥२-३८।। २३७ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥२-३९।। २३७ शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥२-४०॥ २३८ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥२-४१।। सन्तोषादनुत्तमः सुखलाभः ॥२-४२॥ २४२ कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥२-४३।। स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥२-४४।। २४४ समाधिसिद्धिरीश्वरप्रणिधानात् ॥२-४५।। स्थिरसुखमासनम् ॥२-४६।। प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥२-४७।। ततो द्वन्द्वानभिघातः ॥२-४८।। तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥२-४९।। स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥२-५०।। बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥२-५१॥ ततः क्षीयते प्रकाशावरणम् ॥२-५२॥ धारणासु च योग्यता मनसः ॥२-५३।। स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥२-५४|| २५६ तत: परमा वश्यतेन्द्रियाणाम् ॥२-५५।। २४६ २४७ २४८ २४९ २५० २५३ २५४ २५५ २५८
SR No.022735
Book TitlePatanjalyog Sutra Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2011
Total Pages310
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy