________________
પાતંજલ યોગસૂત્ર ભાગ-૧ | સાધનપાદ | સૂત્ર-૪
१34
सूत्रार्थ:
પ્રસુપ્ત, તન, વિચ્છિન્ન અને ઉદાર એવા ઉત્તરના કલેશોનું અવિધા ક્ષેત્ર છે. રિ-૪ll टी :
'अविद्येति'-अविद्या मोहः, अनात्मन्यात्माभिमान इति यावत्, सा क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां प्रत्येकं प्रसुप्ततन्वादिभेदेन चतुर्विधानाम्, अतो यत्राविद्या विपर्ययज्ञानरूपा शिथिलीभवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते, विपर्ययज्ञानसद्भावे च तेषामुद्भवदर्शनात् स्थितमेव मूलत्वमविद्यायाः, प्रसुप्ततनुविच्छिन्नोदाराणामिति, तत्र ये क्लेशाश्चित्तभूमौ स्थिताः प्रबोधकाभावे स्वकार्यं नाऽऽरभन्ते ते प्रसुप्ता इत्युच्यन्ते, यथा बालावस्थायां, बालस्य हि वासनारूपेण स्थिता अपि क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते, ते तनवो ये स्वस्वप्रतिपक्षभावनया शिथिलीकृतकार्यसंपादनशक्तयो वासनावशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः, यथाऽभ्यासवतो योगिनः, ते विच्छिन्ना ये केनचिद् बलवता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति, यथा द्वेषावस्थायां रागः, रागावस्थायां वा द्वेषः, न ह्यनयोः परस्परविरुद्धयोर्युगपत् सम्भवोऽस्ति, त उदारा ये प्राप्तसहकारिसन्निधयः स्वं स्वं कार्यमभिनिवर्तयन्ति, यथा सदैव योगपरिपन्थिनो व्युत्थानदशायाम्, एषां प्रत्येकं चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्याऽन्वयित्वेन प्रतीयते, न हि क्वचिदपि क्लेशानां विपर्ययान्वयनिरपेक्षाणां स्वरूपमुपलभ्यते तस्यां च मिथ्यारूपायां सम्यग्ज्ञानेन निवर्तितायां दग्धबीजकल्पानामेषां न क्वचित्प्ररोहोऽस्ति, अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां निश्चीयते, अतः सर्वेऽपि अविद्याव्यपदेशभाजः, सर्वेषां च क्लेशानां चित्तविक्षेपकारित्वाद्योगिना प्रथममेव तदुच्छेदे यत्नः कार्य इति ॥२-४॥ टोडार्थ : ___ अविद्या ..... अविद्यायाः, मविद्या भोई छे मर्थात् मनात्मामा मामान ममिमान मविद्या છે જે વસ્તુ જે સ્વરૂપે નથી તે વસ્તુમાં તે સ્વરૂપનો ભ્રમ અવિદ્યા છે.
તે અવિદ્યા, ઉત્તર એવા અસ્મિતાદિનું ક્ષેત્રપ્રસવભૂમિ છે અને પ્રત્યે*અસ્મિતા વગેરે પ્રત્યેક, પ્રસુપ્ત, તનુ આદિ ભેદથી ચતુવિધ છે ચાર પ્રકારે છે, તેમની ઉત્પત્તિ ભૂમિ અવિદ્યા છે, એમ અન્વય છે.
આથી=અવિદ્યા અસ્મિતા આદિની ઉત્પત્તિભૂમિ છે આથી, જ્યાં=જે પુરુષમાં, વિપર્યયજ્ઞાનરૂપ અવિદ્યા શિથિલ થાય છે, ત્યાં અસ્મિતા આદિ ક્લેશોનો ઉદ્દભવ દેખાતો નથી અને વિપર્યયજ્ઞાનના સદ્ભાવમાં તેઓના અસ્મિતા આદિ ક્લેશોના, ઉદુભવનું દર્શન હોવાથી અવિદ્યાનું મૂળપણું સ્થિત