Book Title: Ashtpahud
Author(s): Kundkundacharya, Shrutsagarsuri, Pannalal Sahityacharya
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
षट्प्राभृते
[१.१श्रुतसागरसूरयः श्रीकुन्दकुन्दाचार्यविरचितषट्प्राभृतग्रन्यं टीकयन्तः स्वरुचिविरचितसदृष्टयः सम्यग्दर्शनप्राभृतस्यादौ परापरगुरुप्रवाहमङ्गलप्रसिद्धिप्रार्थनपरा . नान्दीसूत्रस्य 'विरचनमाहु
काऊण णमुक्कारं जिणवरवसहस्स वड्ढमाणस्स । दसणमग्गं वोच्छामि जहाकर्म समासेण ॥१॥
कृत्वा नमस्कारं जिनवरवृषभस्य वर्धमानस्य । . ..
दर्शनमार्ग वक्ष्यामि यथाक्रमं समासेन ॥ १ ॥ अष्टपदा नान्दी। (वोच्छामि) वक्ष्यामि कथयिष्यामि । कः कर्ता ? अहं श्री-कुन्दकुन्दाचार्यः । कं कर्मतापन्नम् ? (दंसणमग्ग) सम्यग्दर्शनस्वरूपम् । कथं वक्ष्यामि ? (जहाकम) यथाक्रममनुक्रमेण । केन कृत्वा ? (समासेण) संक्षेपेण । किं कृत्वा पूर्वम् ? (वड्ढमाणस्स) वर्द्धमानस्य प्रियकारिणीवल्लभ-श्रीसिद्धार्थमहाराज-नन्दनस्यान्तिमतीर्थकरपरमदेवस्य भरतक्षेत्रस्थविदेहदेशसम्बन्धिश्रीकुण्डपुरपत्तनोत्पन्नस्य सुवर्णवर्णशरीरस्य किञ्चिदधिकद्वासप्ततिवर्षपरमायुषः सप्तहस्तोन्नतशरीरस्य निर्भयत्वरञ्जितसंगमनामधेयदेवकृतस्तवनस्य वीस्वर्द्धमान-महावीरमहतिमहावीर-सन्मति-नामपञ्चकप्रसिद्धस्य । (णमुक्कार) नमोऽस्त्विति वचनेन मनसा कायेन वचसा साष्टाङ्गप्रणामम् । (काऊण) कृत्वा । कथंभूतस्य वर्धमानस्य ? (जिणवरवसहस्स) जिनवराणां श्रीगोतमादिगणघरदेवादीनां मध्ये वृषभस्य भूषण भट्टारक की आज्ञा से, प्रेरणा से और अनेक जीवों की प्रार्थना के वश से श्री कुन्दकुन्दाचार्य द्वारा रचित षट्प्राभृत ग्रन्थ की टीका करने के लिये उद्यत हुए हैं सो परापर गुरुप्रवाह से मङ्गल सिद्धि की प्रार्थना करते हुए दर्शनप्राभृत के प्रारम्भ में मङ्गलसूत्र की व्याख्या करते हैं____गाथार्थ-कर्मरूप शत्रुओं को जीतनेवाले गौतमादि गणधरोंमें वृषभश्रेष्ठ श्री वर्धमान भगवान् को, अथवा ज्ञानादि गुणों से वर्धमान-निरंतर वृद्धि को प्राप्त होनेवाले जिनवरवृषभ-भगवान् ऋषभदेव-प्रथम तीर्थंकर अथवा समस्त तीर्थंकरों को नमस्कार कर मैं अनुक्रम से संक्षेपपूर्वक सम्यग्दर्शन का स्वरूप कहूँगा ॥१॥
विशेषार्थ-ग्रन्थ के प्रारम्भ में मङ्गलाचरण, प्रतिज्ञावाक्य और प्रतिपादन की शैली का निरूपण करते हुए श्री कुन्दकुन्दाचार्य महाराज ने कहा है कि मैं प्रियकारिणी महाराशी के प्राणनाथ सिद्धार्थ महाराज के
१. विवरण-म०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org