Book Title: Ashtpahud
Author(s): Kundkundacharya, Shrutsagarsuri, Pannalal Sahityacharya
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
-५. ६६]
भावप्रामृतम्
३९३ भावय पञ्चप्रकारं ज्ञानं अज्ञाननाशनं शीघ्रम् ।
भावनाभावितसहितः दिशिवसुखभाजनं भवति ॥६५॥ (भावहि पंचपयारं ) भावय त्वं हे जीव ! पंचप्रकारं पंचविघं । किं ? (णाणं) सम्यग्ज्ञानं । कथंभूतं ज्ञानं, (अण्णाणणासणं) अज्ञाननाशनं अज्ञानस्याविवेकस्य नाशनं विध्वंसकं । कथं भावय, ( सिग्धं ) शीघ्र लघुत्या। ( भावणभावियसहिओ ) भावना रुचिः तस्या सावितं वासितं तेन सहितः संहितः पुमान् संयुक्तो जीवः। (दिवसिवसुहभायणो होइ ) दिवः स्वर्गस्य, शिवस्य मोक्षस्य, सुखस्य परमानन्दलक्षणस्य, भाजनममत्रं, भवति संजायते पंचज्ञानविस्तरस्तत्वार्थतात्पर्यवृत्तौ प्रथमाध्याये ज्ञातव्यः । मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानमिति नामनिर्देशः।
पढिएणवि किं कोरइ किं वा सुणिएण भावरहिएण। भावो कारणभुदो सायारणयारभूदाणं ॥६६॥
पठितेनापि कि क्रियते किं वा श्रुतेन भावरहितेन ।
भावः कारणभूतः सागारानगारभूतानाम् ॥६६॥ (पढिएण वि किं कीरइ ) पठितेन ज्ञानेन किं क्रियते-किं स्वर्गमोक्षं 'विधीयते-अपि तु न क्रियते इत्यर्थः। अपि शब्दादपठितेनापि अनभ्यस्तेनापि जिह्वाग्रेऽकृतेनापि ज्ञानेन स्वर्गो मोक्षश्च क्रियते इत्यर्थः । (किं वा सुनिएण)
प्रकार के ज्ञानको भावना कर। क्योंकि भावनाओं के संस्कार से सहित जोव स्वर्ग और मोक्षके सुखका पात्र होता है ॥६५।।
विशेषार्थ-हे जीव ! तू अज्ञान-अविवेक को नष्ट करने वाले मति श्रत अवधि मनःपर्यय और केवल इन पाँच प्रकारके सम्यग्ज्ञानोंकी भावना कर अर्थात् इन्हें सम्यग्दर्शन के संस्कार से सुसज्जित कर क्योंकि भावनाके संस्कारसे सहित जीव स्वर्गके सांसारिक और मोक्षके परमानन्द रूप सुखका पात्र होता है। मतिज्ञान आदि पाँच ज्ञानोंका विस्तार तत्त्वार्थ सूत्रकी तात्पर्य वृत्तिके प्रथमाध्यायसे जानना चाहिये । यहाँ मात्र नामोंका निर्देश किया है ॥६५॥ ... गाथार्थ भाव-रहित शास्त्रों के पढ़ने अथवा सुनने से क्या होता है ? क्योंकि गृहस्थ अथवा मुनि धर्मका कारण भाव ही है ॥६६॥ . विशेषार्थ-भावका अर्थ आत्म-रुचि अर्थात् पर-पदार्थ से भिन्न आत्माकी श्रद्धा होना है यह आत्म श्रद्धा ही जिन सम्यक्त्व का कारण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org