Book Title: Ashtpahud
Author(s): Kundkundacharya, Shrutsagarsuri, Pannalal Sahityacharya
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
- ५.१० ]
भावप्राभृतम्
२५५
श्रयस्त्रिशत्सागरोपमपर्यन्तमुत्कृष्टायष्कं । ( दुक्खाई निरन्तरं ) दुःखान्यसातानि कष्टानि भुक्तानि निरन्तरमविच्छिन्नं । ( सहिय ) हे स्वहित ! हे आत्महित ! किं त्वया आत्मनो हितं कृतमित्याक्षेपः ।
खणणुत्ता वणवालणवेयणविच्छेयणाणिरोहं च । पत्तोसि भावरहिओ तिरियगईए चिरं कालं ॥ १० ॥ खननोत्तापनज्वालनव्यजनविच्छेदना निरोधं च । प्राप्तोऽसि भावरहितः तिर्यग्गतौ चिरं कालम् ||१०||
( खणण ) पृथिवीकायस्त्वं यदा जातस्तदा खननं कुद्दालादिनाऽवदारणदुःखं त्वया सोढं । ( उत्तावण ) अष्कायस्त्वं यदाभूतस्तदाऽग्न्युपर्यु तापनदुःखं त्वया क्षमितं । ( वालण ) अग्निकायिको जीवो यदा त्वं जातस्तदा ज्वालनदुःखं त्वया - भूतं । (वेण ) वायुकायिको जीवो यदा त्वं जातस्तदा व्यजनादिनावीजनदुःखं त्वया तितिक्षितं । ( विच्छेयणा ) हे जीव ! वनस्पतिकायिको जीवो यदा त्वं उत्पन्नस्तदा विच्छेदना कुठारादिना - 'कर्तनं दुःखं त्वया मृषितं । ( गिरोहं च ) शङ्खशुक्तिवृश्चिकगोमिभ्रमर मक्षिकावलीवर्दमहिषादिकस्त्वं समुत्पन्नस्तदा निरोधादिदुःखं त्वया भुक्तं । इति स्थावरत्रसदुःखानि अनुक्रमेण सूचितानि भवन्तीति ज्ञातव्यं । ( पत्तोसि भावरहिओ ) प्राप्तोऽसि भावरहितो जिनभक्तिभ्रष्ट आत्म
लेकर तेतोस सागर तक निरन्तर - लगातार भोगे हैं । हे स्वहित ! हे आत्महित अभिलाषी प्राणी ! तूने अपना हित क्या किया ? || ९ ||
गाथार्थ - हे जीव ! तू भाव -- रहित होकर तिर्यञ्च गति में चिरकाल तक खोदा जाना, तपाया जाना, जलाया जाना, पङ्खाका झला जाना, छेदा जाना तथा रोका जाना आदिके दुःखको प्राप्त हुआ है ॥ १०॥
विशेषार्थ – हे जोव ! जब तू पृथिवो- कायिक हुआ तब तूने कुदाली आदिके द्वारा खोदे जानेका दुःख सहा । जब जलकायिक हुआ तब अग्नि ऊपर तपाये जानेका दुःख सहा । जब अग्निकायिक हुआ तब जलाये जानेका दुःख भोगा । जब वायुकायिक हुआ तब पंखा आदि के द्वारा प्रेरित होनेका दुःख सहा । जब वनस्पति कायिक जीव हुआ तब कुठार आदिके द्वारा छेदे जानेका दुःख सहन किया और जब शंख, शुक्ति, विच्छु, गोभी, भ्रमर, मक्खी, बैल तथा भैंसा आदिक त्रस में उत्पन्न हुआ तब निरोध-रोका जाना आदिका दुःख तूने भोगा है । इस प्रकार जिन
१. घर्षणं म० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org