Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसत्रे सेवको भवेत् ? गौतम ! मूलगुणप्रति सेवको वा भवेत् उत्तरगुणप्रति सेवको वा भवेत्-मूलगुणं प्रतिसेवमानः पश्चानामात्रबागामन्यतरं प्रति सेवेत उत्तरगुणं मतिसेवमानो दशविधस्य प्रत्याख्यानस्यान्यतरं पतिसेवेत । बकुशः खलु पृच्छागौतम ! प्रति सेवको भवेत् नो अपतिसेवको भवेत् । यदि प्रतिसेवको मवेत किं मूलगुणपतिसेवको भवेत् उत्तरगुणप्रतिसेवको भवेत् ? गौतम ! नो मूलगुणपतिसेवको भवेत् उत्तरगुणपतिसेवको भवेत् उत्तरगुणं प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्यान्यतरं प्रतिसेवेत । प्रतिसेवनाकुशीलो यथा पुलाकः। कषायकुशीलः खलु पृच्छा गौतम ! नो पतिसेवको भवेत् अप्रतिसेवको भवेत् । एवं निर्ग्रन्थोऽपि-एवं स्नातकोऽपि ॥सू०२॥ __टीका-तृतीयं रागद्वारमाह-'पुलाए णं भंते ! कि सरागे होज्जा-वीयरागे होज्जा' पुलाकः खलु भदन्त ! किं सरागो भवेत्-एको रागः कषायस्तेन युक्तो भवेत् अथवा-वीतरागो-विगतकषायो भवेदिति प्रश्नः। भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सरागे होज्जा णो चीयरागे होजा' सरागोरागवान् पुलाको मवेत् नो वीतराग:-कषायरहितो भवेत् । 'एवं जाव कसायकुसीले' एवम्-पुलाकवदेव यावत् कषायकुशीलः, अत्र यावत्पदेन पञ्चविध
अब तृतीय राग द्वार का कथन करते हैं-'पुलाए भंते । किं सरागे होज्जा वीयरागे होज्जा' इत्यादि सूत्र २॥
टीकर्थ-गौतमस्वामी ने प्रभुश्री से ऐसा पूछा है-'पुलाए णं भंते कि सरागे होज्जा, वीयरागे होज्जा' हे भदन्त ! पुलाक क्या सराग होता है ? अथवा वीतराग होता है ? राग शब्द का अर्थ है कषाय और वीतराग का अर्थ है कषाय रहित होना। इसके उत्तर में प्रभुश्री कहते है'सरागे होज्जा णो बीयरागे होज्जा' हे गौतम । वह राग वाला होता है वीतराग नहीं होता है। 'एवं जाध कसाय कुसीले' इस प्रकार का
व सूत्र.२ alon 1 वार्नु ४थन ४२ छ,-'पुलाए णं भंते ! कि' सरागे होज्जा वीयरागे होज्जा छत्या.
ટીકાઈ_ૌતમસ્વામીએ આ સૂત્ર દ્વારા પ્રભુશ્રીને એવું પૂછ્યું'पुलाए णं भंते ! किं सरागे होज्जा वीयरागे होज्जा' उभगवन् ! शुसरा હોય છે? કે વીતરાગ હોય છે? રાગ શબ્દનો અર્થ કષાય છે. અને વીત. રાગને અર્થ કષાય રહિત હોવું તે છે.
गोतवामीन 20 प्रश्न उत्तरमा प्रभुश्री छ है-'सरागे होज्जा को वीयरागे होज्जा' गौतम! ते २00 डाय छे. पीत हात नथी 'एव जाव कसायकुसीले' का प्रमाणे २मा उथन पाय प्रश्न साना
શ્રી ભગવતી સૂત્ર : ૧૬