Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२६ उ. १ सू०२ नैरयिकबन्धस्वरूपनिरूपणम्
ज्ञानी समुच्चयज्ञानी 'अभिणिवोहियनाणी' आभिनिबोधिकज्ञानी आभिनिवोधिकेति मतिज्ञानवानपि 'सुयनाणी' श्रुतज्ञानी श्रुतज्ञानवानपि 'ओहिनाणी' अवधिज्ञानी, तथा - 'अन्नाणी' सामान्येन अज्ञानी, सामान्यतोऽज्ञानवानपि तथा - 'मइ अन्नाणी' नत्यज्ञानी - मध्यज्ञानवानपि 'सुयअन्नाणी' श्रुताज्ञानी - श्रुतज्ञानवानपि 'विभंगनाणी' विभङ्गज्ञानी - विभङ्गज्ञानवानपि ' आहारसभोवउत्ते जाव परिग्गहसन्नोवउचे' आहारसंज्ञोपयुक्तो यावत् यावच्छब्देन भयसंज्ञोपयुक्तो मैथुनसंज्ञोपयुक्तः, तथा परिग्रहसंज्ञोपयुक्तः 'सवेदर' सवेदकः - सामान्य वेदयुक्तोऽपि 'नपुंसगवेदर' नपुंसक वेदक:- नपुंसकवेदकोऽपि 'सकसाई जाव लोभकसाई' सकषायी यावत् लोभकपायी, यावत्पदेन क्रोधमानमायाकपायीनां संग्रहः, नाणी, सुयनाणी, ओहिनाणी' इसी प्रकार से सम्यग्दृष्टि, मिथ्या दृष्टि, मिश्रदृष्टि, ज्ञानी, आभिनिबोधिक ज्ञानी, श्रुतज्ञानी और अवधिज्ञान ये सब भी सलेइय नारक के जैसे ही आदि के दो भंगो वाले होते हैं, अन्त के दो भंगों वाले नहीं हैं । तथा - 'अन्नाणी' सामान्य से अज्ञानी जीव 'मइ अन्नाणी' मत्यज्ञानी जीव 'सुय अन्नाणी' श्रुतअज्ञानी जीव, 'विभंगनाणी' विभंगज्ञानी जीव, 'आहारसन्नोवउत्ते' आहार संज्ञोपयुक्त जीव यावत् परिग्रहसंज्ञोपयुक्त जीव, यावत्पद ग्राह्य भयसंज्ञोपयुक्त जीव, मैथुन- संज्ञोपयुक्त जीव, 'सवेदए' सामान्य वेद वाला जीव, 'नपुंसगवेयए' नपुंसक बेद वाला जीव 'सकसाई' सामान्यतः कषायवाला जीव, क्रोध कषायवाला जीव, मानकषाय वाला जीव, मायाकषायवाला जीव और लोभकषाय वाला जीव 'सजोगी' सामान्यतः योगमिच्छादिट्ठी, णाणी, आभिगोबोहियणाणी, सुवणाणी, ओहियणाणी' ४ प्रभा सम्यग्दृष्टि, मिथ्यादृष्टि, मिश्रदृष्टि, ज्ञानी, मामिनीमेधिज्ञानी, श्रुतज्ञानी, અને અવધિજ્ઞાની એ બધા લેસ્યાવાળા નારક જીવના કથન પ્રમાણે આદિ પહેલાના એ ભગવાળા હાય છે. છેલ્લા એ ભગ તેમને હાતા નથી. તથા 'अन्नाणी' सामान्यथी अज्ञानी व 'मइअन्नाणी' भति अज्ञानवाणा भवा 'सुयअन्नाणी' श्रुतमज्ञानवाणा वा 'विभंगनाणी' विलंगज्ञानवाणा व 'आहारसन्नोंवउत्ते' आहार संज्ञोपयोगवाणा व यावत् लय स ज्ञोपयोगवाजा જીવ, મૈથુનસ‘જ્ઞોપયાગવાળા જીવ અને પરિગ્રહ સ’જ્ઞોપયેાગવાળા જીવ 'स्रवेदए' सामान्य वेद्यवाणा व 'नपुंसगवेयए' नपुंसः वेदवाणी 9 'सक લા' સામાન્ય રીતે કષાયવાળા જીવા યાવત્ ક્રોધકષાયવાળા જીવા, માન કષાયવાળા જીવા, માયા કષાયવાળા જીવા અને લેાભ કષાયવાળા જીવે
શ્રી ભગવતી સૂત્ર : ૧૬
JEN
५५५