Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२६ उ.८ सू०१ अनन्तरपर्याप्तकना पापकर्मबन्धः ६४७
॥ अथाष्टमोद्देशकः मारभ्यते सप्तमोद्देशके परम्पराहारनारकादीनाश्रित्य पापकर्मबन्धवक्तव्यता, अष्टमे तु अनन्तरपर्याप्तनारकादीनाश्रित्य बन्धवक्तव्यता कथ्यते तदनेन सम्बन्धेन आयातस्य अष्टमोद्देशकस्येदं सूत्रम्-'अणंतरपजत्तए गं' इत्यादि ।
मूलम्-अणंतरपजत्तए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा! जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं । सेवं भंते ! सेवं भंते ! त्ति ॥सू०१॥
छवीसइमे सए अहमो उद्देसो समत्तो ॥२६-८॥ छाया-अनन्तर पर्याप्तकः खलु भदन्त ! नैरयिका पापं कर्म किमवध्नात् पृच्छा, गौतम ! यथैव अनन्तरोपपन्नकै रुदेश स्तथैव निरक्शेषम् । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ १॥
षड्विंशतितमे शते अष्टमोदेशकः समाप्तः ॥२६-८॥ टीका--'अणंतरपजत्तए णं भंते ! नेरइए' अनन्तरपर्याप्तकः खलु भदन्त ! नरयिकः अनन्तरपर्याप्तको नाम पर्याप्तकत्वस्य प्रथमसमयवर्ती सः 'पावं कम्म
अष्टम उद्देशक का प्रारंभ सप्तम उद्देशक में परम्पराहारक नैरयिक आदि को आश्रित करके पापकर्म के बन्ध की वक्तव्यता कही गई है। अब इस अष्टम उद्देशक में अनन्तरपति नारक आदि को आश्रित कर के बन्धकी वक्तव्यता कही जावेगी सो इसी सम्बन्ध को लेकर यह अष्टम उद्देशक प्रारंभ किया जा रहा है-'अणंतरपज्जत्तए णं भंते ! नेरहए'-इत्यादि
टीकार्थ--- इस सूत्र द्वारा गौतमस्वामीने प्रभुश्री से ऐसा पूछा है-'अणंतरपज्जत्तए णं माते ! नेरइए' हे भदन्त ! जो नैरयिक अनन्तर
18 शानप्रारमસાતમા ઉદ્દેશાને પરંપરાહારક નરયિકને આશ્રય કરીને પાપકર્મના બંધ સંબંધી કથન કર્યું છે. હવે આ આઠમાં ઉદ્દેશામાં અનંતરપર્યાપ્ત નારક વિગેરે ને આશ્રય કરીને બંધના સંબંધમાં કથન કરવામાં આવશે. તે એ સંબંધને લઈને આ આઠમા ઉદ્દેશાને પ્રારંભિક રવામાં આવે છે -- 'अणंतरपज्जत्तएण भंते ! नेरइए' त्यहि
ટીકાઈ–આ સૂત્રપાઠ દ્વારા ગૌતમ સ્વામીએ પ્રભુશ્રીને એવું પૂછ્યું छ है-'अणंतरपज्जत्तए णं भंते ! नेरइए' है सावन् रे नै२थि मनन्तर
શ્રી ભગવતી સૂત્ર : ૧૬