Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५२
भगवती सूत्रे
|| अथ नवमोदेशकः प्रारभ्यते ॥
अष्टमोदेश के ऽनन्तर पर्याप्तनारकादीनाश्रित्य बन्धवक्तव्यता कथिता नवमे तु परम्परपर्याप्तकनारकादीनाश्रित्य कथ्यते, तदनेन सम्बन्धेन आपातस्य नवमोदेशकस्य इदं सूत्रम् -' परंपरपजचर णं' इत्यादि ।
मूलम् - परंपरपजत्तए णं भंते! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भाणियव्वो । सेवं भंते! सेवं भंते! ति ॥ सू० १॥
adies बंधिसए नवमो उद्देसो समत्तो ॥ २६-९॥ छाया--परम्परपर्यापकः खलु भदन्त ! नैरयिकः पापं कर्म किमवनात् पृच्छा, गौतम ! एवं यथैव परम्परोपपत्रकैरुदेशक स्वथैत्र निरवशेषो भणितव्यः । तदेवं मदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥ १ ॥
इति पविशतितमे बन्धिशतके नवमोदेशकः समाप्तः ॥ २६-९॥
टीका----' परंपरपज्जत्तर णं भंते । नेरइए' परम्परपर्यावकः खलु सदन्त ! नैरयिकः, 'पावं कम्मं कि बंधी पुच्छा' पापकर्म किम् अवघ्नात् बध्नाति भन्त्स्यति शतक २६ उद्देशक ९
अष्टम उद्देशक में अनन्तर पर्याप्तक नारक आदिको आश्रित करके बन्ध की वक्तव्यता कही गई है। अब इस नौवें उद्देशक में परम्पर पर्याप्तक नारकादिकों को आश्रित करके वही वक्तव्यता कही जावेगी इसी सम्बन्ध को लेकर सूत्रकारने इस नौवें उद्देशक को प्रारम्भ किया है'पर' परपज्जन्तर णं भंते! नेरइए पावं कम्मं' इत्यादि
टीकार्थ- हे भदन्त ! जो नैरयिक परंपरपर्याप्तक होता है वह क्या पूर्वकाल में पापकर्म का बन्ध कर चुका होता है ? वर्तमान में वह નવમા ઉદ્દેશાના પ્રારંભ
આઠમા ઉદ્દેશામાં અનંતર પર્યાપ્તક નારક વિગેરેના આશ્રય કરીને અધ સંબંધી કથન કરવામાં આવ્યું છે, હવે આ નવમા ઉદ્દેશામાં પરસ્પર પર્યાપ્તક નારક વિગેરેના આશ્રય કરીને એજ કથન કરવામાં આવશે. આ संबंधथी सूत्रारे मा नवमा उद्देशाने प्रारंल ये छे. 'पर' परपज्जत्तर णं भंते! नेरइए पावकम्म" इत्याहि.
ટીકા હૈ ભગવત્ જે નૈરિયકે ભૂતકાળમાં પાપકમને બંધ કરી ચુકેલ
શ્રી ભગવતી સૂત્ર : ૧૬
પરપર પર્યાપ્તક હાય છે. તે શુ હાય છે? વર્તમાન કાળમાં તે પાપ