Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 679
________________ प्रमेयर्चान्द्रका टीका श.२६ उ.११ सू०१ अचरमनारकादीना० पापकर्मबन्धः ६६५ भङ्गकः प्रश्नः पृच्छया संगृह्यते भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एवं चेव तिभि भंगा चरमविहूणा भाणियबा, एवं जहेब पदमुदेसए' एवमेव अचरममनुष्यस्य पापकर्मबन्धने यथा चतुर्थवर्जा आधा स्त्रयो भगा कथिता स्तेनैव रूपेण सलेझ्याऽचरममनुष्यस्यापि पापकर्मबन्धने त्रयो मा आधा श्वरमव्हिीना:-चतुर्थभङ्गरहिता भणितव्या एवं यथैव प्रथमोशके कथिताः प्रथमोद्देशकवदेव अत्रापि-एकादशोदेश केऽपि चतुर्थरहिता आधास्त्रयो भङ्गाः अचरममनुष्यस्यापि वक्तव्या इति। प्रथमोद्देशकापेक्षया सलेश्याचरममनुष्यस्य यद्वैलक्षण्यं तद् दर्शयति 'नवरं' इत्यादि, नवरं जेसु तत्थ चीसेसु चत्तारि भंगा तेसु इह आदिल्ला तिन्नि भंगा माणियच्चा चरिमभंगवज्जा' नवरं येषु पदेषु तत्र प्रथमोद्देशके विशनौ पदेषु चत्वारो भङ्गाः सामान्याः कथिता स्तेषु पापकर्म का बन्ध करता है और भविष्यत् में भी क्या वह पापकर्म का बन्ध करेगा? इत्यादि कम से यहां गौतमस्वामीने प्रभुश्री से चार भंगो वाला प्रश्न पूछा है। इसके उत्तर में प्रभुश्रीने गौतमस्वामी से कहा है-'गोयमा' एवं चेव तिमि भंगा चरमविहणा भाणियच्या एवं जहेव पढमुद्देसए' हे गौतम ! यहां पर भी चतुर्थ भंग वर्जित प्रथम द्वितीय और तृतीय ऐसे तीन भंग प्रथम उद्देशक के जैसे कहना चाहिये परन्तु प्रथम उद्देशक की अपेक्षा इस अचरम मनुष्य में जो वैलक्षण्य है वह 'नवर जेसु तत्थ वीसेस्सु चत्तारि भंगा तेसु इह आदिल्ला तिन्नि भंगा माणियव्या चरिमभंगवज्जा' इस सूत्रपाठ द्वारा यहां प्रगट किया गया है, और वह इस प्रकार से है कि वहां प्रथम उद्देशक में जिन २० पदों में चार भंग सामान्य रूप से कहे गये हैं उन २० હોય છે? વર્તમાન કાળમાં તે પાપકર્મને બંધ કરે છે? અને ભવિષ્ય કાળમાં પણ શું તે પાપ કર્મને બંધ કરશે? આ પ્રકારથી ગૌતમ સ્વામીએ ચાર ભંગોવાળો પ્રશ્ન પ્રભુશ્રીને પૂછેલ છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમ सामान है छे -'गोयमा ! एव व तिनि भगा चरमविहूणा भाणियन्त्रा' હે ગૌતમ! અહિયાં પણ ચોથા ભંગને છોડીને બાકીના પહેલે, બીજે અને ત્રી એ ત્રણ ભંગાઓ પહેલા ઉદ્દેશામાં કહ્યા પ્રમાણે કહેલા છે. પરંતુ પહેલા ઉદેશાની અપેક્ષાથી આ લેફ્સાવાળા અચરમ મનુષ્યને જે વિલક્ષણપણું છે, मात विशेषता छ. ते 'नवर जेसु तत्य विसेसेसु चत्तारि भगा तेसह आदिल्ला तिन भगा भाणियव्वा चरिमभगवजा' या सूत्राद्वारा અહિયાં પ્રગટ કરેલ છે, અને તે આ પ્રમાણે છે. કે ત્યાં પહેલા ઉદ્દેશામાં જ ૨૦ વીસ પદેમાં સામાન્ય રૂપથી ચાર ભંગે કહ્યા છે, તે ૨૦ વીસ પદેમાં શ્રી ભગવતી સૂત્ર : ૧૬

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698