Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२६ उ.११९०१ अचरमनारकादीना० पापकर्मबन्धः ६६७ केवलज्ञानी च अयोगी च एते अयोऽपि मनुष्या न पृच्छयन्ते, अलेश्य केवलज्ञान्य. योगि मनुष्यविषये भङ्गा न प्रष्टव्याः लेश्यादिरहितत्वादेव भङ्गाभावादिति अलेश्यायास्त्रयवरम मङ्गवन्त एव अबध्नात् न बध्नाति न भन्स्यतित्याकारकाचरमभङ्गवन्त एव भवन्ति अतोऽत्र एते न प्रष्टव्या इति। 'सेसं तहेव' शेषम् एत. व्यतिरिक्त सर्व तथैव प्रथमोद्देशकरदेव ज्ञातव्यमिति । 'वाणमंतरजोइसिय वेमाणिया जहा नेरइया' वानव्यन्तरज्योतिष्कवैमानिका नारकवदेव प्रथमद्वितीयभङ्गका ज्ञातव्या इति। ज्ञानावरणीयदण्ड के आह-'अचरिमें ' इत्यादि, 'अचरिमेणं भंते ! नेरइए' अचरमः खलु भदन्त ! नैरयिकः 'णाणावरणिज्ज कम्म किं बंधी पुच्छा' ज्ञानावरणीयं कर्म किम् अबध्नात् पूर्वकाले वध्नाति, अनागत. काले ज्ञानावरणीयं कर्म भन्स्यति, इत्यादिक्रमेण चतुर्भङ्गका प्रश्नः पृच्छया संगृह्यते । भगवानाह- 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एवं जहेव ज्ञानी और अयोगी इन मनुष्यों में केवल एक चतुर्थ भंग ही होता हैं, क्योंकि ये तीनों चरम ही होते है अतः इस अचरम उद्देशक में इनकी पृच्छा नहीं की जाती है।
'सेसं तहेव' इस कथन के अतिरिक्त और सब बाकी का कथन प्रथम उद्देशक के जैसा ही जानना चाहिये, 'वाणमंतरजोइसिय वेमाणिया जहा नेरइया' वानव्यन्तर ज्योतिष्क और वैमानिक नारक के जैसे ही प्रथम और द्वितीय भंगवाले जानना चाहिये। 'अचरिमेणं भंते ! नेरइए जाणावरणिज्ज कम्मं किं बंधी पुच्छा' हे भदन्त ! जो नैरयिक अचरम होता है वह क्या ज्ञानावरणीय कर्म का बन्ध कर चुका होता हैं ? वर्तमान में भी वह क्या उसका बन्ध करता है? और भविष्यत् में भी क्या वह उसका बंध करेगा? इत्यादि रूप से કેવળજ્ઞાની. અને અગી એ મનુષ્યમાં કેવળ એક ચોથે ભંગજ હોય છે. કેમકે એ ત્રણે ચરમ જ હોય છે. તેથી આ અચરમ ઉદ્દેશામાં તેમના समाधी प्रश्न ४२पामा मावत नथी. 'सेसं तहेव' मा ४थन शिवाय माडीन બીજુ તમામ કથન પહેલા ઉદ્દેશામાં કહ્યા પ્રમાણે સમજવું.
'वाणमंतरजोइसिया वेमाणिया जहा नेरक्या' पानव्यन्त ज्योति भने વૈમાનિકને નારકના કથન પ્રમાણે જ પહેલે અને બીજો એ બે ભંગવાળા सभरवा. 'अचरिमेणे भते ! नेरइए णाणावरणिज्ज कम्म कि बधी पुच्छा' હે ભગવન જે નૈરયિક અચરમ હોય છે, તેણે ભૂતકાળમાં જ્ઞાનાવરણીય કર્મનો બંધ કરેલ હોય છે? વર્તમાન કાળમાં પણ તે તેને બંધ કરે છે ? અને ભવિષ્ય કાળમાં તે તેને બંધ કરશે ? આ પ્રમાણે ચાર ભગવાળે
શ્રી ભગવતી સૂત્ર : ૧૬