Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 689
________________ प्रमेयचन्द्रिका टीका श०२६ उ.११ १०१ अचरमनारकादीना० पापकर्मवन्धः ६७५ तइया भंगा' शेषेषु पदेषु सर्वत्र प्रथमतृतीयौ भङ्गो वक्तव्यौ 'तेउकाइयवाउकाइयाणं सव्वस्थ पढमतइया भंगा' तेजस्कायिकवायुकायिकानां सर्वत्र प्रथमतृतीयौ अबध्नात् बध्नाति भन्स्यति१, अवधनात् न बध्नाति भन्स्यतीत्याकारको भङ्गो ज्ञातव्यौ सर्वत्र पदेषु । 'बेइंदियतेइंदियचउरिदियाणं एवं चेव' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां जीनामेवमेव सर्वत्रपदेषु प्रममतृतीयभङ्गौ भवतः। 'नवरं सम्मत्ते ओहियनाणे आमिणिबोहियनाणे सुयनाणे, एएसु चउसु वि ठाणेसु तइओ भंगो' नवरं पूर्वीपेक्षया इदमेव वैलक्षण्यं यत् सम्यक्त्वे औधिकज्ञाने आभिनिवोधिकज्ञाने श्रुतज्ञाने, एतेषु चतुर्वपि स्थानेषु केवलं तृतीय एव अबध्नात् न बध्नाति भन्स्यतीत्या. है। 'सेसेसु पदेस्ट सवत्थ पढमतझ्या भंगा' शेष सब पदों में प्रथम और तृतीय भंग जानना चाहिये। 'तेउक्काइय वाउक्काइयाणं सम्वत्थ पढमतइया भंगा तेजाकायिक और वायुकायिकों के समस्त पदों में 'अपनात्, बध्नाति, भन्स्यति १ अबध्नात, न बध्नाति, भन्स्यति' ये प्रथम और तृतीय ऐसे दो भंग ही होते हैं। 'वेइंदिय तेइंदिय चउरिदियाणं एवं चेव' बीन्द्रिय, तेइन्द्रिय और चौइन्द्रिय इन जीवों के भी इसी प्रकार से समस्त पदों में प्रथम और तृतीय भंग जानना चाहिये, 'नवरं सम्मत्ते ओहियनाणे, आभिणियोहियनाणे सुयनाणे एएसु चउसु वि ठाणेसु तइओ भंगो' परन्तु इनके सम्यक्त्व, औधिक समु. च्चय (सामान्य) ज्ञान, आभिनियोधिकज्ञान, श्रुतज्ञान इन चार स्थानो. पदों में केवल एक तीसरा ही भंग होता है-क्यों कि पूर्वभव की 10 समवित यो छ. 'सेसेसु पदेसु सव्वत्थ पढमतइया भंगा' माना । पोमा पो मने बीते थे ये सगे थाय छे. 'तेउक्काइए वाउकाइयाणं सव्वत्थ पढमतइया भंगा' त य माने वायुयीन मील पहीमा अबध्नात्, बध्नाति, भन्स्यति'१ अबध्नात् , न बध्नाति, भन्स्यतिर' मा पो भने मानने मेमे मग राय छे. 'वेइंदियतेइदिय चउरिदियाणं एवं चेव' मेद्रियाणा તેઈન્દ્રિય અને ચૌઈન્દ્રિય જીને પણ એજ પ્રમાણે બધાજ પદેમાં પહેલે भने त्रीने से मे ४ सभा. 'नवरसम्मत्ते ओहियनाणे आभिहिबाहिया नाणे सुयनाणे एपसु च उसु वि ठाणेसु तइओ भगो' ५२ तमान सभ्यता ઔવિકજ્ઞાન, સમુચ્ચય (સામાન્યજ્ઞાન) આભિનિધિજ્ઞાન શ્રુતજ્ઞાન, આ ચાર પદેમાં–સ્થાનમાં કેવળ એક ત્રીજો ભંગ જ હોય છે. કેમકેપૂર્વભવની અપેક્ષાથી આ બે ઇન્દ્રિયવાળા ત્રણ ઈદ્રિયવાળા અને ચાર ઇન્દ્રિયવાળા જીવોમાં અપર્યાપ્તક અવસ્થામાં સમ્યકત્વ વિગેરે ચાર સ્થાનેને સદૂભાવ રહે છે. અને તે સમયે તેમને આયુને બંધ થતા નથી. શ્રી ભગવતી સૂત્ર : ૧૬

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698