Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२६ उ.११ सू०१ अचरमनारकादीना० पापकर्मबन्धः ६६९ भंगा' नवरं मनुष्येषु समुच्चयमनुष्येषु सकपायिषु लोभकषायिषु च प्रथमद्वितीयों अवघ्नात् बध्नाति भन्स्यति१, अबध्नात् बध्नाति न भन्स्यति, इत्याकारको द्वावाधावेव भङ्गौ वक्तव्यो पापकर्मदण्डके सकषायलोभकषायिषु आद्यास्त्रयो भङ्गकाः कथिता अत्र तु आधौ द्वावेव यत एते ज्ञानावरणीयं कर्म अबद्ध्वा पुन बन्धका न भवन्ति कषायिणां सदैव ज्ञानावरणीयकर्मणां बन्धकत्वाद चतुर्थस्तु मङ्गोऽचरमत्वादेव न सम्भवतीति भावः । 'सेसा अट्ठारसचरमविहूणा' शेषा अष्टादशवरम मङ्गविहीनाः सकषायलोभकषायं च परित्यज्य शेषेषु जीवसलेश्य शुक्लपाक्षिकसम्यग्दृष्टिज्ञानमतिज्ञानादि चतुष्टय नोसंज्ञोपयुक्त वेदसयोगि मनोयोग्यादि त्रय साकारोपयुक्तानाकारोपयुक्तेषु अष्टादशपदेषु चतुर्थभगवर्जा आद्यास्त्रयोऽपि अचरमनारक दण्डक में बतलाये गये हैं। 'नवरं मणुस्सेस्तु सकसाइसु लोभकसाइसु य पढमबितिया भंगा 'परन्तु विशेष यह है कि सामान्य मनुष्यों में-सकषायी और लोभकषायी मनुष्यों में यहां प्रथम
और द्वितीय ये दो भंग ही वक्तव्य हुए हैं। पर पापकर्म दण्डक में तो कषायी और लोभ कषायी मनुष्यों में आदि के तीन भंग वक्तव्य हुए हैं। यहां जो आदि के दो भंग कहे गये हैं उसका कारण ऐसा है कि ये ज्ञानावरणीय कर्म को नहीं बांध करके पुनः बंधक नहीं होते हैं क्योंकि सकषायी मनुष्यों में ज्ञानावरणीय कर्मों की सदा ही बन्धकता रहती है। यह चतुर्थ भंग अचरम होने के कारण संभवित ही नहीं होता है । 'सेसा अट्ठारसचरमविहूणा' बाकी के १८ पदों में सकषाय एवं लोभकषाय पद को छोड़कर जीव, सलेश्य, शुक्ललेश्य, शुक्ल. पाक्षिक, सम्यग्दृष्टि, ज्ञानी, मतिज्ञानादिचतुष्टय, नोसंज्ञोपयुक्त, वेद, कसाइसु लोन कसाईसु य पढनबितिया भंगा' ५२तु महि विशेष हैસામાન્ય મનુષ્યમાં કષાયી અને લાભકષાયવાળા મનુષ્યમાં અહિયાં પહેલે અને બીજો એ બેજ ભંગો કહ્યા છે. પરંતુ પાપકર્મના દંડકમાં તે કષાયવાળા અને લેભ કષાયવાળા મનુષ્યમાં પહેલા ત્રણ અંગે કહ્યા છે. અહિયાં આદિ પહેલે અને બીજે એ બે ભંગો કહેવાનું કહ્યું છે તેનું કારણ એ છે કે તે જ્ઞાનાવરણીય કર્મને બંધ ન કરીને ફરીથી તેને બંધવાળે હેતે નથી. કેમકે કષાયવાળા મનુષ્યમાં જ્ઞાનાવરણીય કર્મોનું બંધકપણું સદાકાળ રહે છે. सयभडापाथी या A1 समावित थत नथी. सेसा अद्वारसचरमविहूणा' બાકીના અઢાર પદોમાં સકષાય અને લેભ કષાય પદને છોડીને જવ, શકલ લેશ્યાવાળા, શુલપક્ષિક, સમ્ય દષ્ટિ, જ્ઞાની, મતિજ્ઞાન વિગેરે ચાર જ્ઞાન,
શ્રી ભગવતી સૂત્ર : ૧૬