Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 671
________________ प्रमेयचन्द्रिका टीका श०२६ उ.१० सू०१ घरमनारकादीना० पापकर्मबन्धः ६५७ परम्परोद्देशकश्च तृतीयोद्देशकवत् पठितः, तथापि तस्मिन् मनुष्यपदमाश्रित्य आयुष्यकर्मणो बन्धविषये लक्षण्यं वाच्यं तदित्थम् तृतीयोद्देशके आयुष्कर्मापेक्ष्य सामान्यतोऽजनात् बध्नाति भन्स्पति१, अवध्नात् बध्नाति न भन्स्स्यतिर अबध्नात् न बध्नाति भन्स्यति३, अबध्नात् न बध्नाति न भन्स्यति ४ इत्याकार काश्चत्वारो भङ्गाः कथिता परन्तु तत्र चरममनुष्यस्यायुष्कर्मवन्धमाश्रित्य चतुर्थ एव भङ्गा घटने यश्चरमो मनुष्यो भवेत्स आयुरखना न बध्नानि न भन्तस्यतीति, अन्यथा तस्य चरमत्वमेव न स्यादिति। एवमन्यत्रापि वैजक्षमण्यमवगन्तव्यम् ‘से भंते ! सेवं भंते ! ति जाब विहरइ' तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति हे भदन्त ! चरमनैरयिकादीनां पापकर्मादिवन्यविषये यत् कथितं कहना चाहिये । यहां यह चरम नारकोद्देशक, परम्परोद्देशक तृतीयो देशक की तरह कहने का बतलाया गया है फिर भी वहां मनुष्य पद को आश्रित करके सामान्य रूप से आयुष्य कर्म के बंध के सम्बन्ध में चार भंग प्रकट किये गये हैं। पर यहां चरम मनुष्य को आश्रित करके केवल एक चतुर्थ भंग ही घट सकता है क्योंकि चरम मनुष्य होगा वह 'अबध्नात्, न बध्नाति न भन्स्यति' इसी एक भंगवाला होगा नहीं तो फिर उस में चरमता ही नहीं आ सकेगी। इसी प्रकार से तृतीयोद्देशक से यहां चरमोद्देशक में और भी पदों में विलक्षणता जानलेनी चाहिये । 'सेवं भंते ! सेवं भंते ! जाव विहरई' हे भदन्त ! चरम नैरयिकादिकों के पापकर्म आदि के वन्ध के विषय में जो आप देवानुप्रियने कहा है वह सब सर्वथा सत्य ही हैं। इस प्रकार कहकर સમજવું. તે પણ ત્યાં મનુષ્ય પદને આશ્રય કરીને સામાન્યપણાથી આયુષ્ય કર્મના બંધના સંબંધમાં ચાર ભંગ પ્રગટ કર્યા છે. પરંતુ અહિયાં ચરમ મનુષ્યને આશ્રય ફરીને કેવળ એક ચે ભંગજ ઘટે છે. કેમ કે જે ચરમ मनुष्य री ते अबध्नातू, न बध्नाति, न भन्स्यति' -40 मे पाते थशे. નહિ તે ફરી તેમાં ચરમપણું જ આવી શકશે નહિ. એ જ પ્રમાણે પહેલા ઉદ્દેશાથી અહિયાં ચરદેશમાં બીજા પદોમાં વિલક્ષણપણું સમજી લેવું. 'सेव भंते ! सेव भते ! ति जाव विहरई' 3 सन् २२म नविना પાપકર્મ વિગેરેના બંધના સંબંધમાં આપ દેવાનુપ્રિયે જે કથન કર્યું છે, તે સઘળું કથન સર્વથા સત્ય છે, હે ભગવન આ૫ દેવાનુપ્રિયનું કથન શ્રી ભગવતી સૂત્ર : ૧૬

Loading...

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698