Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेयचन्द्रिका टीका श०२६ उ.११ सू०१ अचरमनारकादीना० पापकर्मबन्धः ६६१ ज्ञानावरणीयं कर्म किम् अनात् पृच्छा, गौतम ! एवं यथैव पापं मनुष्येषु सकषायिषु लोभकषायिषु च प्रथमद्वितीयौ भङ्गौ, शेषा अष्टादश चरमविहीनाः, शेषं तथैव यावद् वैमानिकानाम् । दर्शनावरणीयमपि एवमेव निरवशेषम् । वेदनीये सर्वत्रापि प्रथमद्वितीयौ भङ्गो यावद्वैमानिकानाम्, नवरं मनुष्येषु अलेश्यः केवली अयोगी च नास्ति । अचरमः खलु भदन्त ! नैरयिकः मोहनीयं कर्म किम् अबध्नात् पृच्छा, गौतम ! यथैव पापं० तथैव निरवशेषं यावद्वैमानिकः। अवरमः खलु भदन्त ! नैरयिकः आयुष्कं कर्म किम् अबध्नात् पृच्छा, गौतम ! प्रथमतृतीयौ भङ्गौ एवं सर्व पदेष्वपि नैरयिकाणां प्रथमत्तीयौ भङ्गो नवरं सम्यग्मि मिथ्यात्वे तृतीयो भङ्गः। एवं यावत् स्तनितकुमाराणाम् । पृथिवीकायिकापू. कापिकवनस्पतिकायिकानां तेजोलेश्यायां तृतीयो भङ्गः। शेषेषु पदेषु सर्वत्र प्रथमतृतीयौ भङ्गौ। तेजस्कायिकवायुकायिकानां सर्वत्र प्रथमतृतीयौ महो। द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणाम् एवमेव नवरं सम्यक्त्वे औधिकज्ञाने आमिनिबोधिकज्ञाने श्रुतज्ञाने, एतेषु चलपि स्थानेषु तृतीयो भङ्गः। पञ्चेन्द्रियतिर्यग्योनिकानां सम्यग्मिमिथ्यात्वे तृतीयो भङ्गा, शेषेषु सर्वत्र प्रथमतृतीयौ भङ्गौ । मनुष्याणां सम्यमिथ्यात्वे अवेदके अकायिनि च तृतीयो भङ्गः अलेश्य केवलज्ञानायोगिनश्च न पृच्छयन्ते शेषेषु पदेषु सर्वत्र प्रथमतृतीयमङ्गौ । वानव्यन्तरज्योतिष्कवैमानिका यथा नैरयिकाः नामगोत्रमन्तरायं च यथैव ज्ञाना. वरणीयं तथैव निरवशेषम् । तदेवं भदन्त ! तदेवं भदन्त इति यावद्विहरति ।मु०१॥
___ इति षइविंशतितमे बन्धिशतके एकादशोद्देशकः समाप्तः ॥२६।११। ___टीका-'एचरिमेणं भंते ! नेरइए' अवरमः खलु भदन्त ! नैरयिकः 'पावं कम्म किं बंधी पुच्छा' पापं कर्म किम् अबध्नात् बध्नाति भन्स्यति१, इत्यादि क्रमेण
छवीसवें शतकके ग्यारहवे उद्देशक का प्रारंभ दशवें उद्देशक का निरूपण करके अब सूत्रकार क्रम प्राप्त ११ में उद्देशक का कथन करते है
'अचरिमेणं भंते ! नेरइए पावं कम्मं किं बंधी'-इत्यादि
टीकाथ-हे भदन्त ! जो नरयिक अचरम होता है वह क्या पापकर्म को पहिले से बांध चुका होता है ? वर्तमान काल में भी क्या वह
અગીયારમાં ઉદ્દેશાને પ્રારંભ-- દશમાં ઉદ્દેશાનું નિરૂપણ કરીને હવે સૂત્રકાર કમપ્રાપ્ત આ અગીયારમાં उद्देशानु थन ४२ छे. 'अचरिमे ण भंते ! नेरइए पाव कम्म कि बंधी' त्याल
' ટીકાર્થ – હે ભગવન જે રયિક અચરમ હોય છે, તે શું પાપકર્મને બંધ પહેલેથી જ બાંધી ચૂકેલ હોય છે? વર્તમાન કાળમાં પણ તે પાપકર્મને
શ્રી ભગવતી સૂત્ર: ૧૬
Loading... Page Navigation 1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698