Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२६ उ.८ सू०१ अनन्तरपर्याप्तकना० पापकर्मबन्धः ६५१ प्रियेण कथितं तत्सर्वम् एवमेव सर्वथा सत्यमेव इति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सूत्र. १॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य -- जैनधर्मदिवाकर -पूज्यश्री घासिलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् षडूविंशतितमशतके
अष्टमोद्देशकः समाप्तः ॥२६-८॥ सत्य ही है । इस प्रकार कहकर के गौतमस्वामीने प्रभुको वन्दना की और उन्हें नमस्कार किया, वन्दना नमस्कार कर फिर वे संयम और तपसे आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये।सू०१॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके छवीसवें शतक का
अष्टम उद्देशक समाप्त ॥२६-८॥ છે, તે કથન સર્વથા સત્ય જ છે. આપ દેવાનુપ્રિયનું કથન સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમ સ્વામીએ પ્રભુશ્રીને વંદના નમસ્કાર કર્યા તે પછી તેઓ તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ૦ ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસલાલજી મહારાજકૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના છવીસમા શતકને આઠમ ઉદેશક સમાસ ૨૬-૮
શ્રી ભગવતી સૂત્ર : ૧૬