Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५६
भगवतीसूत्रे
'सजोगी' सयोगी सामान्यतो योगवान् तथा 'मणजोगी' मनोयोगी 'वयजोगी' वचोयोगी 'कायजोगी' काययोगी 'सागारोवउत्ते अनागारोवडते' साकारोप मुक्तोsनाकारोपयुक्तच 'सुसन्देसु पदेसु पढमवितिया भंगा भाणियन्ना' एते - उपर्युक्तेषु कृष्णपाक्षिकादारभ्य अनाकारोपयुक्तान्तेषु सर्वेपि पदेषु दण्डकेषु प्रथमद्वितीय 'अवधनात् बध्नाति भन्त्स्यति, अवधनात् बध्नाति न भन्स्पतीत्याकreat द्वौ भनौ भणितव्यौ । ' एवं असुरकुमारस्स वि वत्तव्त्रया माणियन्त्रा' एवं नारक वक्तव्यतावदेव असुरकुमारस्यापि वक्तव्यता भणितव्या, तथाहिअसुरकुमारः खल भदन्त ! पापं कर्म किमवघ्नात् बध्नाति भन्त्स्यति १, अवधनात् बध्नाति न भन्त्स्यति २, अवघ्नात् न बध्नाति भन्त्स्यति ३, अवघ्नात् न वध्नाति वाला जीव, 'मणोयोगी' मनोयोगवाला जीव, 'वयजोगी' वचन योग वाला जीव, 'कायजोगी' काययोग वाला जीव 'सागारोवउत्ते अनागारोव उसे ' साकार उपयोगवाला जीव, अनाकार उपयोग वाला जीव, 'एएस सव्वेसु पदेसु' इन नारक सम्बन्धी समस्त पदों में 'पढमबितिया भंगा भाणियव्या' प्रथम द्वितीय ये दो आदि के भंग होते हैं ऐसा जानना चाहिये, आदि के वे दो भंग इस प्रकार से हैं- 'अबध्नात् बध्नाति, भन्त्स्यति १ अबध्मात् बध्नाति, न भन्त्स्यति २' । ' एवं असुरकुमारस्स वि वक्तव्वा भाणियव्वा' हे भदन्त ! असुर कुमार देव क्या पूर्वकाल में पापकर्म का बन्ध कर चुका होता है ? वर्तमान में वह पापकर्म का बन्ध करता है ? भविष्यत् काल में वह पापकर्म का बन्ध करेगा ? अथवा पूर्व काल उसने पाप कर्म का बन्ध किया है ?
'सजोगी' सामान्यतः योगवाणा व 'मणोयोग' मनोयोगवामा प्रवेश 'वयजोगी' वयनयोगवाणा कवी 'कायजोगी' अययोगवाणा वा 'सागारो
उत्ते अनागारोवउत्ते' सारउपयोगवाणा व अनार उपयोगवाणा वा ' एपसु सव्वेसु पदेसु' ना२४ संबंधी भी सघणा होभां 'पढमबितिया भंगा भाणियव्वा' पहेला भने जीने मे मे लगो होय छे, तेभ सभवु ते આદિના એટલે કે પહેલા અને બીજો ભંગ આ પ્રમાણે છે.
'अबध्वात्, बध्नाति, भन्त्स्यति १ अबध्नात्, बध्नाति न भन्त्स्यति' २ 'एव' असुरकुमारस्स वि वक्त्तव्वया भाणियव्वा' हे भगवन् असुरकुमार हेवा પૂર્વ કાળમાં પાપકમ ના અધ કર્યાં હતા ? વર્તમાન કાળમાં તે પાપકના અંધ કરે છે ? અને ભવિષ્યમાં તે પાપકમના મધ કરશે ? અથવા ભૂતકાળમાં તેણે પાપકમના બંધ કર્યાં છે? વમાનમાં તે પાપકમના અધ કરે છે અને ભવિષ્ય કાળમાં તે પાપકમના અધ નહીં કરે ? ભૂતકાળમાં તેણે પાપકમના અધ કર્યાં છે ? વમાનકાળમાં
શ્રી ભગવતી સૂત્ર : ૧૬