Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३४
भगवतीसत्रे अन्तररहितोऽव्यवहितप्रथमसमयवर्तीअनन्तरोपपनकः तस्मादव्यवहितद्वितीयः समयवर्ती अनन्तरावगाढः पोच्यते, ततः पश्चात् तृतीयादिसमयवर्ती च परम्यरावगाढो भवतीति ! एतादृशानन्तरावगाढो नारकः किं पूर्वकाले पापमशुभं कर्म अबध्नात्, वर्तमानकाले बध्नाति, अनागतकाले भन्स्यति ? अबध्नात् बध्नाति न भन्स्यतिर अबध्नात् न बध्नाति भन्स्यति३ अबध्नात् न बध्नाति न भन्स्यति, इतिचतुर्भङ्गकः प्रश्नः पृच्छया संगृह्यते, भगवानाह 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अत्थेगइए' अस्त्ये ककः एकः कश्चित् अनन्तरोपपन्नक है और उत्पत्ति के एक समय के बाद अव्यवहित द्वितीय सम्पयवर्ती जो जीव है वह अनन्तराचगाढ है और इस के बाद जो तृतीयादि समयवर्ती जीव है वह परम्परावगाढ है। इसी अनन्तरावगाढ नैरपिक को लेकर पूर्वोक्त रूप से गौतमस्वामी ने प्रभु से इसके कर्म बन्ध के विषय में चार भंगोंवाला प्रश्न किया है, इस में 'अवध्यात्, बध्नाति, भन्स्यति' यह प्रथम भंग तो ऊपर स्पष्ट कर दिया है-द्वितीयादि तीन भंग इस प्रकार से हैं-'अनन्तरोधगाढः नैरयिकः किं पापं कर्म अबध्नात्, बध्नाति, न भन्स्यतिर ? अथवा-अनन्तरावगाढा नैरयिकः किं पापं कर्म अबध्नात् न बध्नाति, मन्त्स्थति ३ १ अथवा-अनन्तरावगाढः नैरयिकः पापं कर्म-अपनात्, न बध्नाति न भन्स्यति ? ४ इनका अर्थ स्पष्ट है। इसके उत्तर में प्रभुश्री कहते हैं-'अत्थेगइए' हे गौतम! कोई एक अनन्तरावगाढ પન્નક કહેવાય છે. અને ઉત્પત્તિના એક સમય પછી અવ્યહિત (આંતરાવગર) બીજા સમયમાં રહેવાવાળે જે જીવ હોય છે, તે અનન્તરાવગાઢ કહેવાય છે. અને તે પછી જે ત્રીજા વિગેરે સમયવત્તિ (ત્રીજા વિગેરે સમયમાં રહેવા વાળા) જીવ છે, તે પરમ્પરાવગાઢ કહેવાય છે. આજ અનંતરાવગાઢ નિરયિકને લઈને પૂકત પ્રકારથી ગૌતમસ્વામીએ પ્રભુશ્રીને તેના કર્મ બંધના સંબંધમાં या गावाले प्रश्र रे छे. तमा 'अवध्नात् , बध्नाति, भन्स्थति' मा ५९स। ભંગ ઉપર સ્પષ્ટ રીતે પ્રગટ કરેલ છે. વિગેરે બાકીના ત્રણે ભળે આ પ્રમાણે छ.-'अनतरोवगाढः नैरयिकः कि पाव कर्म अबध्नात् बध्नाति, भन्त्स्यति । अथवा 'अनन्तरावगाढः नैरथिकः कि पाप कर्म अबध्नात् न बध्नाति भन्स्यति३' अथवा 'अनंतरावगाढः नैरयिकः पाप कर्म अबध्नात् न बध्नाति, न भन्त्स्यति४'
આ રીતે ચાર ભંગાત્મક પ્રશ્ન ગૌતમ સ્વામીએ પ્રભુશ્રીને પૂછે છે આ प्रश्न उत्तरमा प्रभुश्री . छ-'गोयमा ! अत्थेगइए' गीतम!
શ્રી ભગવતી સૂત્ર : ૧૬