Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे ॥ अथ सप्तमोदेशका प्रारभ्यते ॥ अथ षष्ठादेशके अनन्तराहारकनारकादिनाश्रित्य पापकर्मणो बन्धवक्तव्यता कथिता, सप्तमें तु परम्पराहारकनारकादिविषये सैव वक्तव्यता कथयिष्यते, तदनेन सम्बन्धेनायातस्य सप्तमोद्देशकस्येदं सूत्रम्-‘परम्पराहारए णं भंते' इत्यादि, ___मूलम्-परंपराहारए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरपसेसो भाणियव्वो । सेवं भंते ! सेवं भंते ! त्ति ॥सू०१॥
छवीसइमे सए सत्तमो उद्देसो समत्तो ॥२६-७॥
छाया--परम्पराहारकः खलु भदन्त ! नैरयिका पापं कर्म किमबध्नाव पृच्छा, गौतम ! एवं यथैव परम्परोपपन्नकै रुद्देश स्तथैव निरवशेषो भणितव्यः। तदेवं भदन्त२ । इति ॥ सू० १॥
पइविंशतितमे शते सप्तमोद्देशकः समाप्तः ॥२६ । ७। टीका--'परंपराहारए णं भंते ! नेरइए' परम्पराहारकः-द्वितीयादि समयाहारकः खलु भदन्त ! नैरयिकः 'पावं कम्मं किं बंधी पुच्छा' पापं कर्म किमबध्नात्
सातवां उद्देशक का प्रारंभ छट्टे उद्देशक में अनन्तराहारक नारक आदि कों को आश्रित करके पापकर्म के बन्ध के विषय में वक्तव्यता कही जा चुकी है। अब इस सातवें उद्देशक में वही वक्तव्यता परम्पराहारक नारकादि के विषय में कही जायगी । इसी सम्बन्ध को लेकर इस सातवें उद्देशक का प्रारम्भ हो रहा है
'परम्पराहारए णं भते ! नेरइए पावं कम्म'-इत्यादि
टीकार्थ--इस सूत्रद्वारा गौतमस्वामीने प्रभुश्री से ऐसा पूछा है कि भदन्त ! जो नारक द्वितीयादि समय में आहारक होता है वह
सातमा हेशान प्रारम-- છઠ્ઠા ઉદેશામાં અનcરાહારક નારક વિગેરેને આશ્રય કરીને પાપ કર્મના બંધના સંબંધમાં કથન કરવામાં આવી ગયું છે. હવે આ સાતમા ઉદેશામાં એજ કથન પરમ્પરાવાક નારક વિગેરે ના સંબંધમાં કહેવામાં આવશે. એ સંબંધથી આ સાતમા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. --
'परम्पराहारए णं भते ! नेरइए पाव' कम्न' त्यादि
ટીકાઈ--આ સૂત્ર પાઠથી ગૌતમ સ્વામીએ પ્રભુશ્રી ને એવું પૂછયુ છે કે હે ભગવન દ્વિતીયાદિ સમયમાં જે નારક આહારક હોય છે, તે ભૂત
શ્રી ભગવતી સૂત્ર : ૧