Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२६
भगवतीसूत्रे वनाति भन्स्यति, इत्याकारको ज्ञातव्यः । एवं मणुस्सबज्ज जाव वेमाणियाणं' एवमनन्तरोपपन्नक नैरयिकवदेव मनुष्यवर्ज मनुष्यदण्डक विहाय यावद्वैमानिकानाम् अत्र यावत्पदेन भवनपति-पृथिव्याघेकेन्द्रिय-द्वीन्द्रियादि-विकलेन्द्रियपश्चेन्द्रियतिर्यग्योनिक-वानव्यन्तरज्योतिष्काणां ग्रहणं भवति, सर्वत्रापि पदेषु तृतीयो भङ्गो ज्ञातव्यः । 'मणुस्साणं समत्थ तइयवउत्था भंगा' मनुष्याणां सर्वत्र तृतीयचतुर्थों भङ्गौ मनुष्यदण्ड के संवत्रापि पदेसु तृतीयचतुर्थो भङ्गो ज्ञातव्यो यतोऽनन्तरोपपन्नो मनुष्यो न आयुर्वध्नाति भन्स्यति पुनश्वरमशरीरस्त्वसौ न बध्नाति न च मन्त्स्यतीति । 'नवरं कण्डपविखएसु तइओ भंगो' नवरं कृष्णजानना चाहिये। ' एवं मणुस्तवज्ज जाव वेमाणियाणं' इसी प्रकार से अनन्तरोपपत्रक नैरथिक के जैसे मनुष्य दण्डक को छोड़कर वैमानिकपर्यन्त समझना चाहिये अर्थात् भवनपति पृथिवी आदि एकेन्द्रिय, दीन्द्रिय, तेहन्द्रिय और चौहन्द्रिय तथा पञ्चेन्द्रिय तिर्यग्योनिक, बानव्यन्तर ज्योतिष्क और वैमानिक इन सब पदों में तृतीय भंग होता है । 'मणुस्साणं सव्वस्थ तइयचउत्था भंगा' मनुष्यों में सर्वत्र तृतीय और चतुर्थ भंग होते हैं। क्यों की अनन्तरोपपन्नक मनुष्य द्वारा पूर्वकाल में आयुका बन्ध किया गया होता है वह उसका वर्तमान में
आयुकर्म का बन्ध नहीं करता है, भविष्यत् काल में यह उसका बन्ध कर्ता होता है । और यदि वह चरम शरीरवाला है तो वह न वर्तमान में आयुका बन्ध करता है और न भविष्यत् काल में भी आयुका पन्ध कर्ता होता है। 'नवरं कण्हपक्खिएप्लु तहओ भंगो' कृष्ण १सुधीन! सा पोमi 'अबध्नात् न बध्नाति, भन्स्यति' मा प्रभागना श्री संग समन्व य ‘एवं मणुस्सवज्जं जाव वेमोणियाणं' मा शते અનન્તરોપપન્નક નરયિકના કથન પ્રમાણે મનુષ્ય દંડકને છોડીને ભવનપતિ પૃથ્વી વિગેરે એક ઈન્દ્રિય, હીન્દ્રિય ત્રણ ઇંદ્રિય અને ચાર ઈન્દ્રિય તથા પંચેન્દ્રિય તિર્યચનિક, વાતવ્યન્તર અને જ્યોતિષ્ક આ બધા પદોમાં ત્રીજો ભંગ હોય छ. 'मणुस्साणं सव्वत्थ तइयच उत्था भंगा' भनुष्यामा मधे त्रीले भने या। से એ જ ભગે હોય છે. કારણ કે અનંતરે૫૫ન્નક મનુષ્ય દ્વારા ભૂતકાળમાં આયુષ્યને બંધ કરાયેલે હોય છે. તે વર્તમાન કાળમાં આયુષ્ય કર્મને બંધ કરતો નથી. અને ભવિષ્ય કાળમાં તે તેને બંધ કરવાવાળે હોય છે. અને જે તે ચરમ-અન્તિમ શરીરવાળા હોય તે તે વર્તમાન કાળમાં આયુકર્મને બંધ કરે છે. અને ભવિષ્યમાં પણ આયુષ્યને બંધ કરવાવાળો હોય છે. 'नवरं कण्हपक्खिएसु तइयो भंगों' पाक्षि मनत५पन्न भनुष्यामा
શ્રી ભગવતી સૂત્ર : ૧૬