Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
ममेयचन्द्रिका टीका श०२६ उ.१ सू०२ नैरयिकबन्धस्वरूपनिरूपणम् ५५९ सर्वमिहापि वक्तव्यम् आलापपकारश्च स्वयमेवोहनीय इति । 'एवं पुदवीकाइयस्स वि आउकाइयस्स वि' एवम्-पूर्ववदेव पृथिवीकायिकस्यापि अकायिकस्यापि वक्तव्यता पठनीया आलापप्रकारश्चापि-पृथिवीकायिकः खलु भदन्त ! किं पाप कर्म अबध्नात् बध्नाति भन्स्यति, इत्यादि रूपेण ज्ञातव्याः 'जाव पंचिदियतिरि
खजोणियस्स वि' यावत् पश्शेन्द्रियतिर्यग्योनिकस्यापि वक्तव्यता मणितच्या अत्र यावस्पदेन तेजस्कायिक वायुकायिक वनस्पतिक-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां जीवदण्डकानां संग्रहो भवति तयांचैकेन्द्रियादारभ्य पञ्चन्द्रियतिर्यग्योनिकपर्यन्त जीवानां वक्तव्यता पठनीयेति । 'समत्य वि पढमबितिया भंगा' सर्वत्रापि पृथिवीकायिकत आरभ्य पश्चेन्द्रियतिर्यग्योनिकपर्यन्ते प्रथमद्वितीयौ, अवघ्नात् बध्नानि भन्स्यति १, अबध्नात् बध्नाति न भन्स्यति इत्याकारको द्वौ भङ्गावेव वक्तव्याचाहिये, जैसी-जैसी विलक्षणता असुरकुमार दण्डक में कही गई है वह सब यहां पर भी कहनी चाहिये, इस सम्बन्ध में आलाप प्रकोर स्वतः बनाना चाहिये, 'एवं पुढवीकाइयस्स वि आउकाइयस्स वि' इसी प्रकार से पृथ्वीकायिक अप्कायिक, में भी वक्तव्यता कहनी चाहिये, इस सम्बन्ध में आलाप प्रकार 'पृथिवीकायिकः खलु भदन्त ! किं पापं कर्म अबन्धात्, बध्नाति भन्स्यति १' इत्यादि रूप से कहना चाहिये, 'जाव पंचिंदियतिरिक्खजोणियस्स वि' इसी प्रकार से तेजस्कायिक जीवों को, वायुकायिक जीवों की, वनस्पतिकायिक जीवों की बीन्द्रिय जीवों की, तेइन्द्रिय जीवों की, चतुरिन्द्रियजीवों की और पञ्चेन्द्रिय. तिर्यग्योनिक जीवों की वक्तव्यता में प्रथम और द्वितीय भंग ही कहना चाहिये, यही बात 'सव्यस्थ वि पढमवितिया भंगा' इस सूत्रपाठ સંબંધમાં પણ આજ કથન સમજવું. જે જે પ્રમાણેનું વિલક્ષણપણું અસુરકુમા શેના દંડકમાં કહેલ છે, તે તે પ્રમાણે અહિયાં સઘળું વિશેષપણું અહિયાં પણ उ नये. म। समयमा मापार स्वयं सनावी देवा. 'एवं पुढबी. काइयस्स वि' 'आउकायस्स बि' मे४ प्रमाणे पृथ्वी48, भविमा पर थन हेवू नये. विषयमा माता५ २ मा प्रभार छ.-'पृथ्वि. कायिकः खलु भदन्त ! किं पाप कम्म अबध्नात् , बध्नाति भन्स्यति' या
थी उपाय. 'जाव पंचिंदियतिरिक्खजोणियस्स वि' से प्रभारी તેજસ્કાયિક જીવોના, વાયુકાયિક જીવના, વનસ્પતિકાયિક જીના, બેઇન્દ્રિયવાળા જીના અને ત્રણ ઇન્દ્રિયવાળા જીવોના, ચાર ઇન્દ્રિયવાળા જીવોના અને પાંચ ઇન્દ્રિયવાળા તિર્યંચ નિવાળા ના કથનમાં પહેલે અને मी से मे सो ४ ४७ मे. मे पात 'सव्वत्थ वि पढमबितिया
શ્રી ભગવતી સૂત્ર : ૧૬