Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श०२५ उ.७ १०७ द्वात्रिंशत्तम क्षेत्रवारनिरूपणम् ३९३
एतेषां खलु भदन्त ! सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातानां कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकार सक्षमसंपरायसंयता, परिहारविशुदिकसंयताः संख्येयगुणाः, यथाख्यातसंयताः संख्येयगुणाः, छेदोपस्थापनीयसंयताः संख्येयगुणा: सामायिकसंयता: संख्येयगुणाः ॥३६सू०७॥ ___टीका-द्वात्रिंशत्तमं क्षेत्रद्धारमाह-"सामाइयसंजए णे भंते !' सामायिकसंयतः खलु भदन्त ! 'लोगस्स कि संखेज्जहभागे होज्जा असंखेज्जइमागे' पुच्छा' लोकस्य किं संख्येयभागे भवेत् असंख्येयभागे वा भवेत् संख्याते षु भागेषु वा भवेत् असंख्यातेषु भागेषु वा भवेत् सर्वलोके वा भवेत् इति पृच्छा पदेन प्रश्नो ज्ञातव्यः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णो संखे. ज्जइभागे जहा पुलाए' नो संख्येयभागे भवेत् किन्तु असंख्येयभागे भवेत् न वा संख्यातेषु भागेषु भवेत् न वा असंख्यातेषु लोकस्य भागेषु भवेत् न वा सर्वलोके
३२ क्षेत्रद्वार का कथन 'सामाइयसंजएणं भंते!' हे भदन्त ! सामायिकसंयत 'लोगस्स संखेअहभागे होजा, असंखेज्जहभागे होज्जा, पुच्छा' लोक के संख्यातवें भाग में होता है ? अथवा असंख्यातवें भाग में होता है अथवा संख्यातभागों में होता हैं। अथवा असंख्यातभागों में होता है। अथवा समस्त लोक में होता है ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं-'गोयमा! णो संखेज्जइभागे जहा पुलाए' हे गौतम ! सामायिकसंयत लोक के संख्यातवें भाग में नहीं होता है, किन्तु लोक के असंख्यातवें भाग में होता है। वह लोक के संख्यातभागों में नहीं होता है और न लोक के असंख्यात भागों में होता है। तथा वह सर्वलोक में भी नहीं होता है । इस क्रम से पुलाक
હવે બત્રીસમા ક્ષેત્રદ્વારનું કથન કરવામાં આવે છે.
'सामाइथसंजए णं भंते !' 3 भगवन् सामायि संयत 'लोगस्स संखेजइ. भागे होज्जा, असंखेज्जइभागे होज्जा पुच्छा' सोना सध्यातमा मागमा डाय છે? કે અસંખ્યાતમા ભાગમાં હોય છે? અથવા સંખ્યાત ભાગોમાં હોય છે? અથવા અસંખ્યાત ભાગમાં હોય છે? અથવા સઘળા લેકમાં હોય છે ? मा प्रश्न उत्तरमा प्रभुश्री ४ छ -'गोयमा ! णो संखेज्जइभागे जहा पुलाए' र जीतम ! सामायि: सयत at सयामा लाभांडता નથી. પરંતુ લેકના અસંખ્યાત ભાગમાં હોય છે. તે લેકના સંખ્યાત ભાગોમાં હોતા નથી અને અસંખ્યાત ભાગોમાં પણ હોતા નથી, તથા તે સર્વકમાં પણ હોતા નથી, આ કમથી પુલાકના પ્રકરણ પ્રમાણે અહિયાં
શ્રી ભગવતી સૂત્ર : ૧૬