Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रमेयचन्द्रिका टीका श०२५ उ.७ ०९ प्रायश्चित्तमकारनिरूपणम् ४२५ सत्त्वशालिनाम् षण्मासादारभ्य द्वादशवर्षपर्यन्तमिदं पाराश्चिकं पायश्चित्तं भवति नान्येषाम् । उपाध्यायानां तु नश्म प्रायश्चित्तान्तमेव प्रायश्चित्तं भवति । सामान्यसाधूनां मूलप्रायश्चित्तपर्यन्तमेव प्रायश्चित्तं भवति। यावत्पर्यन्तं चतुर्दश पूर्वधराः प्रथमसंहननवन्तश्च भवन्ति तावत्पर्यन्तं दशविधमपि प्रायश्चित्तं भवति तेषां विच्छेदानन्तरं मूलान्तान्यष्टौ प्रायश्चित्तान्येव भवन्तीति । प्रायश्चित्तं च तप उक्तम् । अथ तप एव भेदतः आह-'दुविहे तवे पन्नत्ते' इत्यादि, 'दुविहे तवे. पन्नत्ते' द्विविधं तपः प्रज्ञप्तम्, तदेव दर्शयति 'तं जहा' इत्यादि, 'तं जहा' तयथा 'बाहिरए य अभितरए य' बाह्य च, आभ्यन्तरं च बाह्याभ्यन्तरभेदात्तपो द्विविधमित्यर्थः । बाह्यस्यापि शरीरस्य तापनाद् मिथ्यादृष्टिभिरपि तपस्त्वेन स्वीकृत
और क्षेत्र को त्याग करके महातप करने वाले महासत्त्वशाली आचार्य को ही ६ मास से लेकर १२ वर्ष तक का यह प्रायश्चित्त होता है अन्य को नहीं होता है उपाध्याय को नौवें प्रायश्चित्त तक के ही प्रायश्चित्त होते हैं ! तथा सामान्य साधुओं को मूल प्रायश्चित्त पर्यन्त ही प्रायश्चित्त होते हैं। जहां तक चतुर्दश पूर्वधर और प्रथम संहनन धारी होते हैं वहां तक दश ही प्रायश्चित्त होते हैं। उनके विच्छेद के बाद मूलान्तर तक के आठ प्रायश्चित्त ही होते हैं। प्रायश्चित्त यह तप रूप कहा गया है, अतः अब सूत्रकार तप का कथन उसके भेदों को लेकर के कहते हैं-'दुविहे तवे पन्नत्ते' तप दो प्रकार का कहा गया है 'तं जहा' जैसे-'बाहिरए य अमितरए य' बाह्य तप और आभ्यन्तरतप अनशन आदि बाह्य तप शरीर के तपाने वाले होने से मिथ्या. दृष्टियों द्वारा भी नए रूप से स्वीकार किये गये हैं इसलिये अनशમહાસત્વશાળી આચાર્યને જ ૬ છમાસથી લઈને ૧૨ બાર માસ સુધીનું આ પ્રાયશ્ચિત્ત થાય છે. બીજાને થતું નથી. ઉપાધ્યાયને નવમા પ્રાયશ્ચિત્ત સુધીનું જ પ્રાયશ્ચિત હોય છે. તથા સામાન્ય સાધુઓને મૂળ પ્રાયશ્ચિત્ત સુધીનું જ હોય છે. જ્યાં સુધી ચૌદ પૂર્વને ધારણ કરનાર અને પહેલા સંહનને ધારણ કરવાવાળા હોય છે. ત્યાં સુધી દસ જ પ્રાયશ્ચિત્ત હોય છે. તેઓના વિચ્છેદ પછી મૂળથી અત સુધીના આઠ જ પ્રાયશ્ચિત્ત હોય છે. પ્રાયશ્ચિત્ત એ તપ રૂપ કહેલ છે. તેથી હવે સૂત્રકાર તેના ભેદ સહિત તપનું કથન કરે છે.'दुविहे तवे पण्णत्ते' त५ मे २र्नु त छ. 'त' जहा' ते मा प्रभारी छे. 'बाहिरए अभितरए य' या त५ मने माय-२ त५ अनशन विगेरे मा તપ શરીરને તપાવવાવાળા હોવાથી મિથ્યાદૃષ્ટિ દ્વારા પણ તેને તપ રૂપથી સ્વીકારાયેલ છે. તેથી અનશન વિગેરેને બાહ્ય તપ કહેલ છે. તથા પ્રાયશ્ચિત્ત
શ્રી ભગવતી સૂત્ર : ૧૬