Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२६ उ.१ षइविंशतिशतकस्योद्देशसंग्रहः ५१७ ___टीका-'नमो सुयदेवयाए भगवईए' नमः श्रुतदेवतायै भगवत्यै, श्रुतदेवतेति जिनवाणी तस्यै कीदृश्यै ? इत्याह भगवत्यै ज्ञानेश्वर्यवत्यै नमः नमोऽस्तु । अथ प्रथम पइविंशतितमशतके यावन्ति द्वाराणि तानि गाथया प्रदर्यन्ते-'जीवाय' इत्यादि। 'जीवाय' जीवाश्चेति सामान्यजीवमाश्रित्य स्थान द्वारमित्यर्थः तत्र प्रथम स्थान जीवनामकं सामान्यजीवमधिकृत्य कर्मबन्धस्य विचार्यमाणत्वात् इति जीवनामकं प्रथम स्थानम् १। ततः 'लेस्सा' लेश्या-लेश्यामधिकृत्य विचार्यमानत्वाद लेश्यानामकं द्वितीय स्थानम् २ । 'पाक्खिय' पाक्षिक शुक्लपाक्षिक कृष्णपाक्षिक विषयकं तृतीय स्थानम् ३ । 'दट्टी' दृष्टयः-दृष्टिविषयकं चतुर्थ स्थानम् ४ । 'अन्नाणं' अज्ञानम्-अज्ञाननिरूपणविषयकं पञ्चमं स्थानम्५ । 'नाणं' ज्ञानम्-ज्ञाननामकं षष्ठं स्थानम् ६। 'सन्नाओ' संज्ञाः संज्ञानां विचार्यमाणत्वेन संज्ञानामकं
टीकार्थ--'जीवाय' इत्यादि-जिस संकेत से श्रुतज्ञान उत्पन्न होता है ऐसी भगवती ऐश्वर्यशालिनी श्रुत देवी जिनवाणी के लिये नमस्कार हो । इस शतक में ११ ग्यारह उद्देशे हैं, इन में से प्रत्येक उद्देशे में जीव, लेश्या, पाक्षिक, दृष्टि, अज्ञान, ज्ञान, संज्ञा, वेद, कषाय, योग और उपयोग इन ११ विषयों को लेकर बन्ध वक्तव्यता कही जावेगी। ११ उन ग्यारहद्वारों के नाम इस प्रकार से हैं-'जीवाय' इत्यादि इसमें प्रथम स्थान जो जीव है उसको लेकर के बन्धवक्तव्यता का विचार किया गया है, इसलिये जीव नाम का प्रथम द्वार है । लेश्या नाम का द्वितीय द्वार है २, शुक्ल पाक्षिक एवं कृष्ण पाक्षिक विषयक तृतीय द्वार है ३, दृष्टि विषयक चतुर्थ द्वार है ४, अज्ञान के निरूपण विषयक पांचवां द्वार है। ज्ञान नाम का छठा द्वार है ६, संज्ञा
--'जीवाय' त्या सडेतथी श्रुतज्ञान ५-1 थाय छ, मेवी ભગવતી શ્રુતિદેવીને નમસ્કાર કરૂં છું.
આ શતકમાં અગીયાર ઉદ્દેશાઓ છે. તેમાં દરેક ઉદ્દેશાઓમાં જીવ, वेश्या, पाक्षिा, टि, ज्ञान, ज्ञान संज्ञा, ३, ४ाय, योग भने 6पयोग આ અગિયાર વિષયને લઈને બધક વક્તવ્ય કહેવામાં આવશે. તે અગીયાર देशासाना नाम मा प्रभारी छे.-'जीवाय' त्या मामां पर स्थान २ જીવ છે, તેને ઉદ્દેશીને બંધ સંબંધી કથન કરવામાં આવેલ છે. તેથી જીવ નામને પહેલે ઉદેશે કહેલ છે. ૧ લેશ્યા નામને બીજો ઉદેશે છે. ૨ ચકલ પાક્ષિક અને કૃષ્ણપાક્ષિક સંબંધી ત્રીજે ઉદેશે કહેલ છે. ૩ દેષ્ટિસંબંધી ચોથે ઉદ્દેશે કહેલ છે. ૪ અજ્ઞાનના નિરૂપણ સંબંધી પાંચમે ઉદ્દેશ છે. ૫ જ્ઞાન નામને છઠ્ઠો ઉદ્દેશ છે, સંજ્ઞા નામને સાતમે ઉદ્દેશ છે. સ્ત્રીપુરુષ
શ્રી ભગવતી સૂત્ર : ૧૬