Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.१२ १०१ मिथ्यादृष्टिनैरयिकोत्पत्तिनि० ५१५ सत्यमेवेति कथयित्वा गौतमो भगवन्तं वन्दते-जमस्पति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥सू०१॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा
कलितललितकलापालापकमविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् पञ्चविंशतिशतकस्य
द्वादशोद्देशकः समाप्तः॥२५-१२॥
समाप्तश्च पञ्चविंशतितमः शतकः ॥२५॥ उन्हें नमस्कार किया। वन्दना नमस्कार करके फिर वे संयम और तप से आस्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्या पचीसवें शतकका
१२ वां उद्देशक समाप्त ॥२५-१२॥
२५ वां शतक का समाप्त શ્રીગૌતમસ્વામીએ ભગવાનને વંદના કરી તેઓને નમરકાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ૦૧૫ જૈનાચાર્ય જૈનધર્મદિવાકરપૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના પચીસમા શતકને બારમે ઉદ્દેશક સમાપ્ત ર૫-૧૨
છે પચ્ચીસમું શતક સમાપ્ત
શ્રી ભગવતી સૂત્ર : ૧૬