Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२६ उ.१ सू०१ बन्धस्वरूपनिरूपणम्
टीका--'तेणं कालेणं तेणं समएण' तस्मिन् काले तस्मिन् समये 'राय. गिहे जाव एवं वयासी' राजगृहे यावदेवमवादीत् अत्र यावत्पदेन भगवतः समवसरणमभवत् परिषत् निर्गता भगवता धर्मोपदेशो दत्ता परिषत् पतिगवा, तदनु गौतमो भगवन्तं वन्दते नमस्यति चन्दित्वा नमस्यित्वा पाञ्जलिपुट इत्यादि प्रकरणस्य सङ्ग्रहो भवतीति । किमवादीत् गौतमस्तवाह-'जीवे गं' इत्यादि, 'जीवे णं भंते' जीवः खलु भदन्त ! 'पावं कम्मं किं बंधी' पापम्-अशुभं कर्म किं बन्धी' अबध्नात् अतीतकालेऽशुभकर्मणो बन्धनं कृतवान् किमित्यर्थः 'बंध' वर्तमाकाले अशुभं कर्म बध्नाति-अशुभकर्मणो बन्धनं करोति किमित्यर्थः। 'बंधिस्सइ' भन्स्यति अनागतकाले अशुभकर्मणो वन्धनं-करिष्यति किमित्यर्थः १ । 'बंधी'
'तेणं कालेण तेणं समएणं रायगिहे जाव एवं क्यासी' इत्यादि ।
टोकार्थ--उस काल और उस समय में राजगृह नगर में भगवान् गौतमस्वामी ने यावत् प्रभुश्री से इस प्रकार पूछा-यहां यावत्पद से भगवान् का समवसरण हुआ, परिषदा अपने-अपने स्थान से आई, भगवान ने धर्मोपदेश दिया, धर्मोपदेश सुनकर परिषदा अपने-अपने स्थान पर वापिस हो गई इसके वाद गौतमस्वामीने प्रभुश्री को वन्दना की नमस्कार किया और फिर वन्दना नमस्कार करके दोनों हाथ जोडकर' इस पाठ का संग्रह हुआ है। 'जीवेणं भंते! पावं कम्मं किं बंधी, बंधा, पंधिस्सइ१' हे भदन्त ! जीवने क्या अतीत काल में पापकर्म बांधा है ? वर्तमान में वह क्या उसे बांध रहा है। तथा आगे भी वह क्या उसे बांधेगा? अशुभ कर्म का नाम पाप है। ऐसा यह प्रथम भंग है १ । 'बंधी
'तेणं कालेग तेणं समरणं रायगिहे जाव' त्याहि
ટીકાર્ય–તે કાળે અને તે સમયે રાજગૃહ નગરમાં ભગવાન મહાવીર પ્રભુનું સમવસરણ થયું. પરિષદ પોતપોતાના સ્થાનેથી ભગવાનને વંદના કરવા આવી, ભગવાને તેમને ધર્મદેશના સંભળાવી ધમદેશના સાંભળીને પરિષદ પિોતપોતાના સ્થાન પર પાછી ગઈ તે પછી શ્રીગૌતમસ્વામીએ ભગવાનને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી બંને હાથ જોડીને ભગવાનને આ પ્રમાણે પૂછ્યું.
'जीवे णं भंते ! पाव कम्म किं बंधी बंधइ, बंधिस्सइ' भगवन् वे ભૂતકાળમાં પાપ કર્મને બંધ કર્યો છે? અને વર્તમાનકાળમાં તે પાપ કર્મને બંધ કરી રહ્યો છે? તથા ભવિષ્યકાળમાં તેને બંધ કરશે ? અશુભ કર્મનું નામ પાપ છે. એ રીતે આ પહેલે ભંગ છે.
શ્રી ભગવતી સૂત્ર: ૧૬