Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मगवतीसूत्र
क्षीणे बध्नाति, सामसंपरायावस्थायां च न भन्स्यतीत्येवं द्वितीयो मनो भवति २। नोपशान्त वेदः सूक्ष्मसंपरायावस्थाया न बध्नाति पतितातु भन्स्यति इति तृतीयमङ्गः ३। तथा क्षीणे वेदे सूक्ष्मसंपरायादिगुणस्थानेषु न बध्नाति न वा अनागतकाले भन्स्यतीत्येवं क्रमेण चतुर्थों भङ्गः ४ । तदेवं चत्वारोऽपि भङ्गाः वेदकानां संभवन्ति अबध्नादितिविशेषणं तु सर्वत्रापि ज्ञातव्यमिति (८) नवमं कषायद्वारमाह-'सकमाई णं चत्तारि' सकपायिनाम्-कषायवां जीवानाम् चत्वारो भङ्गा भवन्ति तत्र अबध्नात् बध्नाति भन्स्यतीति प्रथमो मङ्गः, अभव्यस्य भवति, अबध्नात् बध्नाति न भन्स्यतीति द्वितीयो भङ्गो भव्यस्य बांधता है पर सूक्ष्मसंपराय अवस्था में यह नहीं बांधता है इस प्रकार से द्वितीय भंग यहां घटित होता है। तथ-उशान्तवेद वाला सूक्ष्मसंपराय अवस्था में पापकर्म का बन्ध नहीं करता है, पर जब वह उपशम श्रेणी से पतित हो जाता है तो बांधने लगता है। अतः तृतीय भंग बन जाता है। तथा-वेद के क्षीण होने पर सूक्ष्मसंपराय आदि गुणस्थानों में यह पापकर्म नहीं बांधता है और आगे भी यह उसे नहीं बांधेगा इस प्रकार से चतुर्थ भंग यहां बन जाता है। ये चारभंग अवेदकों के होते है 'अवनात्' यह विशेषण तो सर्वत्र जानना चाहिये नववा कषाहार-'सकसाई णं चत्तारि' जो जीव कषाय सहित हैं उनके भी चारों भंग होते हैं । (१) भूतकाल में बांधा है। वर्तमान में बांधता है और आगे भविष्यकाल में भी बांधेगा, यह कषाय सहित अभव्य की अपेक्षा से प्रथम भंग है । (२) भूतकाल में बांधा है, वर्तमान में
પરંત સૂક્ષ્મસં૫રાય અવસ્થામાં તે પાપ કર્મને બંધ કરતું નથી. આ રીતે આ બીજો ભંગ કહેલ છે. તથા-ઉપશાંત વેદવાળ. સૂમસં૫રાય અવસ્થામાં પાપકર્મને બંધ કરતા નથી. પરંતુ જયારે ઉપશમ શ્રેણીથી પતિત થાય છે. તે તે પાપકર્મ બાંધવા લાગે છે. તે રીતે ત્રીજો ભંગ પણ બની જાય છે. તથા–વેદના ક્ષીણ થવાથી સૂમસંપરાય વિગેરે ગુણસ્થાનોમાં આ પાપકર્મને બંધ થતો નથી. અને ભવિષ્યમાં પણ તે પાપકર્મને બંધ નહીં કરે આ રીતે અહિયાં ચે ભંગ કહ્યો છે. આ ચાર ભંગો અદકોને થાય છે. ___'अबध्नात' मा विशेष त। मधे ४ समन्. पायवा२-'सकसाईण चत्तारि' २ ७१ षाय सहित डाय छ, तेमाने ५ यारे भी हाय छे. (૧) ભૂતકાળમાં પાપ કર્મને બંધ કર્યો છે. વર્તમાનમાં કર્મ બંધ કરે છે,
શ્રી ભગવતી સૂત્ર : ૧૬