Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
શર
भगवतीसूत्रे
पयारणिरोहो वा' एवं यावत् स्पर्शनेन्द्रियविषयप्रचारनिरोधो वा अत्र यावत्पदेन 'चक्खि दिय विसयप्पत्तेसु वा अत्थेसु रामदोसविणिग्गहो घार्णिदियविसयप्वयारणिरोहो वा घार्णिदियविसयप्पत्तेसु वा अत्थेसु रागदोसविणिग्गहो जिमिदियविसयप्पयारणिरोहो जिम्मिदियविसयत्पत्तेसु वा अस्थेसु रागदोसविणिआगो' एतदन्तप्रकरणस्य संग्रहो भवति । 'फासिंदियविसयप्पत्तेसु वा अत्थेसु रामदोस विणिग्गहो' स्पर्शनेन्द्रियविषयप्राप्तेषु वा अर्थेषु इष्टानिष्ट शब्देषु रागद्वेषयो विनिग्रहो निरोधः, ततश्चेन्द्रियाणां पञ्चविधत्वाद इन्द्रियमतिस लीनता पञ्चकारा भवन्तीति । ' से तं इंदियपडिसंलीणया' सैषा इन्द्रियमतिसंलीनता निरूपितेति । 'से कि तं कसायपडिसळीणया' अथ का सा कषायप्रतिसंलीनतेति प्रश्नः । भगवानाह - 'कसाय पडिसंकीणया चउव्विहा पन्नत्ता' कषायप्रति - हुए इष्टानिष्ट वर्णों में रागद्वेष का निरोध करना एवं जाव फासिं. दिय विसयप्पयारनिरोहो वा, फासिंदियविसयत्पत्तेसु वा अत्येसु रागदोस विणिग्गहो जिभिदियविसप्पयार निरोहो, जिभिदिय बिसयपत्ते वा अस्थेसु रागदोसविणिग्गहो वा' इसी प्रकार से यावत् स्पर्शन इन्द्रियके विषय भूत इष्टानिष्ट पदार्थों में स्पर्शेन्द्रिय की प्रवृत्ति का निरोध करना तथा स्पर्शन इन्द्रिय के विषय भूत पदार्थों में रागद्वेष होने को निरोध करना यहां पर यावत् पद से घ्राणेन्द्रिय और जिह्वा इन्द्रिय के विषय भूत विषयों मैं भी इसी प्रकार से उन २ इन्द्रियों के व्यापार का अथवा होने वाले रागद्वेषका निरोध करना यह सब इन्द्रिय प्रतिसंलीनता है । 'से किं तं कसाथ पडिसलीणया' हे भदन्त ! कषाय प्रतिसंलीनता कितने प्रकार की है ? उत्तर में प्रभुश्री ने कहा है- 'कसाय पडिसलीणया चडव्विहा रागद्वेषना निरोध र 'एव' जाव फासिंदियविस्रयप्पयारनिरोहो वा, फासिंदिय विपत्सु वा अत्थेसु रागदोसविणिग्गहो जिन्भिदिय बिसप्पयारनिरोहों, जिब्भिदयविषयपत्ते वा अत्थेसु रागदोसविणिग्गहो वा' मेन प्रभा यावत् स्पर्श इन्द्रियना વિષયભૂત ઇષ્ટ અનિષ્ટ પદાર્થોમાં સ્પર્શેન્દ્રિયની પ્રવૃત્તિના નિષ કરવા તથા સ્પર્શની ઈન્દ્રિયના વિષયભૂત પદાર્થમાં ઘ્રાણુઇન્દ્રિય અને જીહ્લાઇંદ્રિયના વિષયભૂત વિષયામાં પણ એજ રીતે તેન્દ્રિયાના વ્યાપારના અથવા થવાવાળા રાગદ્વેષના નિરાય કરવા આ બધાને ઇન્દ્રિય સલીનતા કહે છે,
'से किं त' कम्राय डिसलीणया' से लगवन् उपाय प्रतिससीनता टला प्रभारनी ही हो ? या प्रश्नना उत्तरमा अलुश्री छे है- 'कसायपडिंसलीणया चविst पण्णता' हे गौतम! उषाय प्रतिससीनता यार प्रहारनी उडेल छे,
શ્રી ભગવતી સૂત્ર : ૧૬