Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
४५८
भगवतींसूत्रे चारीकसाधोः अथवा एक सामाचारीकसाघो राहारादिदानाऽऽदानरूपः सम्भो. गस्तस्यात्याशातना 'आमिणिबोहियनाणस्स अणच्चासायणया' आभिनिबोधिकस्य ज्ञानस्य मत्याख्यज्ञानस्येत्यर्थः अनत्याशातना, । 'जाव केवलणाणस्स अण.
चासायणया' यावत्केवलज्ञानस्य अनत्याशातना, यावत्पदेन श्रुतज्ञानस्य अनत्यायातना, मनापर्यवज्ञानस्य अनत्याशातना, एतेषां संग्रहो भवति, तदेवम्-पञ्चदशभेदा अनत्याशातनाविनयस्य संवृत्ताः । 'एएसिं चेत्र भत्तिबहुमाणेणं' एतेषामेवाईत्प्रभृतीनां पञ्चदशानां भक्तिबहुमानेन-भक्तया लाइ बहुमानो भक्तिबहुमानः भक्तिश्च-बाह्य सेवा बहुमानश्व-आन्तरः प्रीतियोगः, तथाचाहद् भक्तिबहुमानो यावत् केवलज्ञानमक्तिबहुमानः, एतेन रूपेण पञ्चदशभेदा अपरे इति की अथवा एक सामाचारी वाले साधुओं के आहारादि देने लेने रूप. संभोग की अनत्याशातना १० 'आभिणियोहियनाणस अणच्चासायणया' मतिज्ञाननामक आभिनियोधिक ज्ञान की अनस्याशातना ११ 'जाव केवलणाणस्स अणच्चासायणया' यावत् केवलज्ञान की अन. स्याशातना १५, यावत्पद से श्रुतज्ञान की अनत्याशातना १२, अवधिज्ञान १३ की अनत्याशातना, मनः पर्यवज्ञान १४ की अनस्याशातना इस प्रकार से ये अनस्याशातना के १५ भेद हैं, इसी प्रकार से 'एएसि चेव भत्तिबमाणेणं' इनकी भक्ति और बहुमान को लेकर १५ भेद और अनत्याशातना के हो जाते हैं । भक्ति में इनकी बायसेवा आती है और बहुमान से इनकी आन्तर प्रीतियोग आता है। तथा च-अहं
भक्ति और अहंबहुमान यावत् केवलज्ञान भक्ति और केवल ज्ञान बहुमान करना इस प्रकार से भक्ति और बहुमान को आश्रित करके સામાચારીવાળા સાધુઓના આહારાદિ દેવા લેવા રૂપ રંગની मनत्याशातन। १० 'आभिणिबोहियनाणस्स अणच्चासायणया' भतिज्ञान-मालि. निमाधि ज्ञाननी मनत्याशातना ११ 'जाव केवलनाणस्स अणच्चासायणया' યાવત કેવળજ્ઞાનની અનત્યશાતના ૧૫ યાવત પદથી શ્રતજ્ઞાનની અનત્યાશાતના ૧૨ અવધિજ્ઞાનની અનત્યાશાતના ૧૩ મન:પર્યવજ્ઞાનની અનન્યા શાતના ૧૪ આ રીતે આ અનત્યાશાતનાના પંદર ભેદે થાય છે. એ જ પ્રમાણે 'एएसिं चेव भत्तिवहमाणेणं' भनी मति भने भान२ सधने भीगा પંદર ભેદે અનન્યાશાતનાના થઈ જાય છે. ભક્તિથી બાહ્ય સેવા ગ્રહણ થાય છે. અને બહુમાનથી તેમની અંદરનો પ્રીતિગ ગ્રહણ થાય છે. તથા અહં. તની ભક્તિ અને અહંત પ્રત્યે બહુમાન યાવત્ કેવળજ્ઞાન ભક્તિ અને કેવળજ્ઞાન બહુમાન કરવું. આ રીતે ભક્તિ અને બહુમાનને આશ્રય કરીને તેના
શ્રી ભગવતી સૂત્ર : ૧૬