Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र
४६८ दर्शयति 'तं जहा' तद्यथा-'अन्मासवत्तिय' अभ्यासवृत्तिकम् अभ्यासो गुरुप्रभृ. नीनां समीपम् तत्र वृत्तिर्वर्तन मित्यभ्यासवृत्तिकम् । 'परच्छंदाणुवत्तियं' परच्छन्दानुवृत्तिकम् । 'कबहेअ' कार्यहेतुः, कार्यहेतु ज्ञानादिकार्यनिमित्त भक्तादिदानरूप इति । 'कयपडिकइया कृतप्रतिकृतिता, इमे मम पूर्व ज्ञानादि शिक्षितवन्तोऽत एभ्यो भक्तानयनादिरूपसेवाकरणे मम कर्तव्यं वर्तते, इति बुद्धया. यो विनयः स कृतप्रतिकृतितारूपो लोकोपचारविनयः कथ्यते इति, यद्वासाम्प्रतमहमासनभक्तादिदानेन गुरून् प्रसादयिष्यामि तदाग्रे इमे कृतस्य सेवाकार्यस्थ प्रतिकृतिभावेन मम श्रुतं दास्यन्वीति बुद्धया विनयकरणमिति । 'अत्त. गवेसणया' आर्तगवेषणता आलस्य रोगायभिभूतस्य साधर्मिकस्य गवेषणं भैषज्यादिदानार्थमन्वेषणम् आर्त गवेषणम् तस्य भावः आत गवेषण तेति । 'देसइस प्रकार से हैं-'अ०भासवत्तियं१' गुरु आदि महापुरुषों के समीप रहना १, 'परच्छंदाणुवत्तियं२' गुरु आदि महापुरुषों की इच्छा के अनुसार चलना २ 'कज्जहेउं३' ज्ञानादि कार्य के निमित्त आहार आदि की व्यवस्था करना ३ 'कयपडिकइया४' किये हुए उपकार का बदला देना अर्थात् इन्होंने मुझे पहिले ज्ञानादि का शिक्षण दिया है, अत: इनकी आहार आदि के द्वारा सेवा करनी चाहिये-इस प्रकार की बुद्धि से जो विनय किया जाता है वह कृतप्रतिकृतिता रूप लोकोपचार विनय है ४ । यद्वा में इस समय यदि आसन भक्त आदि प्रदान द्वारा गुरु को प्रसन्न करलूगा-तो ये आगे मेरे द्वारा किये गये सेवा कार्य के बदले में मुझे श्रुत पढा देगे इस बुद्धि से जो उनकी सेवा करना है वह भी लोकोपचार विनय है। 'अत्तगवेसणया' रोगादि से आक्रान्त साधर्मिजन की भैषज्यादि देने के निमित्त गवेषणा करना 'देसकालछ-'अब्भासवत्तिय ४३ विगेरे महा५३षानी सभी५ २४. १ 'परच्छंदाणु. वत्तियं' शु३ विगेरे महायुषानी ४२छानुसार याल. २ 'कज्जहेउ' ज्ञान विगेरे आय निमित्त माडा२ विगैरेनी व्यवस्था ४२वी. 3 'कयपडिकइया' असा ઉપકારને બદલો વાળ અર્થાત્ આમણે મને પહેલાં જ્ઞાનવિગેરેનું શિક્ષણ આપેલ છે, તેથી આહાર વિગેરે દ્વારા તેઓની સેવા કરવી જોઈએ. આ પ્રકારના વિચારથી જે વિનય કરવામાં આવે છે, તે કૃતપ્રતિકૃતિના રૂપ લે કેપચાર વિનય છે. ૪ અથવા આ સમયે હું ગુરૂને આસન-ભકત આપીને ગુરૂને પ્રસન્ન કરી લઉં તે આગળ ઉપર મેં કરેલ સેવા કાર્યના બદલામાં મને શ્રતને અભ્યાસ કરાવશે આ બુદ્ધિથી તેઓની જે સેવા કરવામાં આવે छ, ते
५ ५या विनय उपाय छे. 'अत्तगयेसणया' ७ विश्था
શ્રી ભગવતી સૂત્ર : ૧૬