Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मगवतीसूचे पारणं' करणोपायेन क्रियते अनेक प्रकारिका अवस्था जीवस्थानेन अथवा-क्रियते यत तत् करणम् कर्मप्लवनक्रियाविशेषो वा करणं करणमिव करणम् स्थानान्तर प्राप्तिकारणतासाधात् कमैव, तदेवोपाय इति करणोपाय स्तेन करणोपायेन । 'सेयकाले' एष्यत्काले आगामिकाले इत्यर्थः 'तं भवं विप्पजहिता' तं भवं-मनुष्यादि भवं विप्रजह्य-परित्यज्य 'पुरिम भवं' पौरस्त्यं-प्राप्तव्यं नारकादि भवम् 'उपसंपजित्ताण' उपसंपद्य खलु 'विहरंति' विहरन्ति । यथा कश्चित् प्लवका अध्यवसायेन एकं स्थानं परित्यज्य स्थानान्तरमासादयति तथैव एते जीवा अपि कर्मात्मककारणविशेषमासाद्य मनुष्यादिभवं परित्यज्य नारकभवं घटीयन्त्रन्यायेन आसादयन्तीति भावः । 'तेसि णं भंते ! जीवाणं' तेषां खलु भदन्त ! जीवा. नाम् 'कह सीहागई' कथं शीघ्रा गतिः तथा-'कह सीहे गइविसए पन्नत्ते' कथं शीघ्रो गतिविषयः प्रज्ञप्तः तेषां नारकादि, जीवानाम् कं कारणविशेषमासाच शीघ्रा गतिभवति कीदृशश्च गतिविषयो भवतीति प्रश्नः, भगवानाइ-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'से जहानामए केइ पुरिसे तरुणे बलवं' स अध्यवसायविशेष से जन्य कर्मोदय के अनुसार ग्रहित पूर्व भव को छोडकर भविष्यकाल में अपने अपने आगे के भवों में पहुंच जाते है -नारक आदि के रूप से उत्पन्न हो जाते हैं। भावार्थ यही है कि जैसे कोई कूदने वाला कूदकर आगे के स्थान पर पहुंच जाता है उसी प्रकार से ये जीव भी कर्मोदय के अनुसार मनुष्यादि भव को छोडकर घटीयन्त्र न्याय से आगामी होने वाले नारकादि भव को प्राप्त करते हैं। 'तेसि गं भंते ! जीवाणं कहं सीहे गइविसर पण्णत्ते' हे भदन्त ! उन नारक जीवों की कैसी शीघ्रगति होती है और उस गति का कैसा शीघ्र विषय होता है ? उत्तर में प्रभुश्री कहते हैं-'से जहा नामए केइ पुरिसे तरूणे बलवं जहा चोदसमसए पढमे उद्देसए' हे गौतम ! અધ્યવસાય વિશેષથી થવાવાળા કર્મના ઉદય પ્રમાણે ધારણ કરેલ પૂર્વભવને છોડીને ભવિષ્યમાં પોતાના આગળના ભામાં પહોંચી જાય છે, નારકપણાના રૂપથી ઉત્પન્ન થઈ જાય છે. આ કથનને ભાવાર્થ એ છે કે જેમ કોઈ કૂદવાવાળો કૂદકો મારીને આગલા સ્થાન પર પહોંચી જાય છે. એ જ પ્રમાણે આ જીવ પણ કર્મના ઉદય પ્રમાણે મનુષ્ય વિગેરે ભવને છેડીને “ઘટિયંત્ર न्यायथा माशाभी-थवावा ना२४ विगेरे अपने प्राप्त 3रे छ. 'तेसि गं भंते ! जीवाणं कह सिहागई कह सीहे गईविमए पन्नत्ते' उससवन् ते ना२४ જીવોની શીધ્રગતિ કયા કારણથી થાય છે? અને તે ગતિનો વિષય કે राय छ १ मा प्रश्नना उत्तम प्रभुश्री गौतभाभीन. ४ छ -'से जहा
શ્રી ભગવતી સુત્ર : ૧૬