Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ २०११ ध्यानस्वरूपनिरूपणम् ७५ मज्ञप्तम्, मानक्रियारूपम् चिन्तनापरपर्यायं ध्यानं तच्चतुर्विध भवतीति भावः। चातुर्विध्यमेव दर्शयति सूत्रकार:-'तं जहा' इत्यादिना, 'तं जहा' तथषा'अढे झाणे' आध्यानम् १, रोझाणे' रौद्रं ध्यानम्र, 'धम्मे झाणे' धर्मध्यानम् ३, 'मुक्के झाणे' शुक्लं ध्यानम्४, तत्र 'अडे झाणे चउबिहे पन्नते' तेषु -चतुर्विधध्यानेषु मध्ये यत् प्रथममार्तध्यानं तत् चतुविध प्राप्तम् । 'तं जहा' तद्यथा-'अमणुन्नसंपोगसंपउत्ते तस्स विपओगसति समनागए यावि भवई' अमनोज्ञः अनिष्टो यः शब्दादि विषय स्तस्य यः संप्रयोगः सम्बन्ध स्तेनानभिलषितविषयसम्बन्धेन सम्पयुक्तः सम्बद्धो यः सोऽमनोझर्सपयोगः संप्रयुक्त स्वादशः सन् तस्यानमिलपितस्य शब्दादे विषयस्य विप्रयोग स्मृति समन्वागतश्चापि भवति विप्रयोगविषयकचिन्तानुगतः स्यात् च अपि अध्ययो अग्रिमवाक्यापेक्षया समुच्चयार्थको ज्ञातव्याविति, असौ खलु धर्मर्मिणोरभेदीप. चाराद् आत ध्यानं स्यात् अनिष्टबस्तुनः सम्बन्धे सति तस्याविषयोगानु. चिन्तनं प्रथममात ध्यानम् भवतीति भावः १, 'मणुन्नसंपभोगसंपउत्ते तत्स अविप्पओग सति समन्नागए यावि भवई' मनोज्ञोऽभिलषितो यो धनादिविषय: प्रकार का कहा गया है। 'तं जहा' जैसे-'अट्टे प्राणे रोदे शाणे घने झाणे सुक्के झाणे' आर्तध्यान, रौद्रध्यान, धर्मध्यान और शुक्ला ध्यान ध्यान मानस क्रिया रूप होता है। इसका दूसरा नाम चिन्तना है। 'अढे झाणे चउब्धिहे पण्णत्त' इनमें आतध्यान चार प्रकार का कहा गया है। 'तं जहा' जैसे-'अमणुनसंपओगसंपत्ते तत्सविपओग सति समन्नागए यावि भवा' १-अमनोज्ञ शब्दादि रूप विषय के सम्बन्ध होने पर-अनभिलषित पदार्थ के सम्बन्ध होने पर उसके दूर होने का वियोग हो जाने का बार बार विचार करना यह प्रथम आर्तध्यान है। 'मणुनसंपओगसंप उत्ते तस्स अविष्पोगसति समन्नागए याचि भवई' २-मनोज्ञ अभिलषित धनादि के संपर्क से सम्बन्धित मनुष्य छ-'अद्वै ज्ञाणे रोदे झाणे धम्मे ज्ञाणे सुक्के झाणे' मात ध्यान१, ध्यान३, म ધ્યાન, અને શુકલધ્યાન ધ્યાન માનસ ક્રિયા રૂપ હોય છે, એનું બીજુ नाम चिन्तन छे. 'अट्टे झाणे चउठिवहे पण्णत्ते' मात ध्यान यार प्रहार हे छ. 'त' जहा' ते सा प्रमाणे छे-'अमणुन्नसंपओगसंपउत्ते तस्स विपयोग सति समन्नागए यावि भवई' अमना 6ि३५ विषय 4 या५ ત્યારે-ન ઈચ્છેલા પદાર્થને સંબંધ થાય ત્યારે તેનાથી દૂર થવાને વારંવાર विशार ४२३ त ५९ मात ध्यान १ मणुन्नसंपओगसंपउत्ते तस्स अपिपओगसति समन्नागए भवई' भने अलिराषित पनाना सपथी सम.
શ્રી ભગવતી સૂત્ર : ૧૬