Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३५ उ.७ सू०१० आभ्यन्तरतपो निरूपणम् ४६७ प्रयोग इति । अत्र यावत्पदेन अनायुक्त स्थानम् अनायुक्त निषीदनम् अनायुक्त स्वग्वतेनम् अनायुक्तमुल्लङ्घनम् अनायुक्तं प्रलङ्घनमित्यतेषां ग्रहणं भवति तथा च अनायुक्तगमनादिभेदेन अप्रशस्तकायविनयः सप्तविधो भवतीति । 'से वं अपसस्थकायविणए' स एष अपशस्तकायविनयो दर्शित इति । ‘से तं कायविणए' स एष प्रशस्तापशस्तभेदेन कायविनयो निरूपित इति । विनयान्तर्गत लोकोपचारविनयं दर्शयितुमाह-से किं ते' इत्यादि, ‘से कि तं लोगोश्यारविणए' अथ कः स लोकोपचारविनयः ? इति प्रश्नः, भगवानाह-'लोगोवयार. विणए सत्तविहे पन्नत्ते' लोकोपचारविनयः सप्तविधः प्रज्ञप्तः, लोकानामुपचारो व्यवहारः तद्रूपो यो विनयः स लोकोपचारविनयः स सप्तधा भिद्यते । सप्तभेदमेव यहां यावत्पद से-'अनायुक्त स्थानम्, अनायुक्त निषीदनम्, अनायुक्त स्वर वर्तनम्, अनायुक्तमुल्लङ्घनम्, अनायुक्त प्रलङ्घनम्' इन पदों का ग्रहण हुआ है । इत्यादि काया की अनुपयोग विना-उपयोग की प्रवृ. त्तियों को रोकना अप्रशस्तकाय विनय है इस प्रकार अनायुक्त गमनादि के भेद से अप्रशस्तकाय विनय सात प्रकार का कहा गया है। 'से तं कायविणए' प्रशस्त अप्रशस्तकायविनय के भेद से काय. विनय का पूर्ण कथन यहां तक किया । अब विनयान्तर्गत लोकोपचार विनय का कथन किया जाता है-से किं तं लोगोवयारविणए हे भदन्त ! लोकोपचार विनय कितने प्रकार का है ? उत्तर में प्रभुश्री कहते हैं-'लोगोश्यारविणए सत्तविहे पण्णत्ते' लोकोपचार विनय सात प्रकार का कहा गया है लोकों का उपचार-व्यवहार रूप विनय है वह लोकोपचार विनय है । 'तं जहां लोकोपचार विनय के सात भेद
मडियां यावत्५४थी 'अनायुक्त स्थानम्, अनायुक्तम् निषोदनम् , अनायुक्तम् त्वग्वर्तनम् अनायुक्तमुल्लंघनम् अनायुक्तं प्रल्लंबनम्' मा ५। अडर राय छे. मारीत અનાયુતગમન વિગેરેના ભેદથી અપ્રશસ્તકાય વિનય સાત પ્રકારને કહેલ છે. 'सेत कायविणए' मा शते प्रशस्त अ२ मप्रशतना सही अयविनय સ્વરૂપ કહેલ છે.
હવે વિનયની અંતર્ગત લોકપચાર વિનયનું કથન કરવામાં આવે છે. से कि तं लोगोव पारविणर' साप ५१२ विनय मारना
छ १ . प्रशन उत्तरमा प्रभुश्री ३ छ -'लो गोवयारविणए सत्तविहे पण्णत्ते वा५या२ विनय सात रन डेवले. 'तौं जहा' या प्रमाणे
શ્રી ભગવતી સૂત્ર : ૧૬