Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०१० आभ्यन्तरतपोनिरूपणम् ४५१ तच्चाभ्यन्तरं तपः षड्विधम्-षट् प्रकारकं प्रज्ञप्तम् प्रकारभेदमेव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'पायच्छित्त' मायश्चितमिह प्रायश्चित्तशब्देन अपराधविशुद्धिः कथ्यते भायम् शब्द: पापपरक: चित्तशब्दश्च शुद्धिपरका, तदुक्तम्-'मायः पापं विजानीयात् चित्तं तस्य विशोधन' मिति, तदिदं प्रथम माभ्यन्तरं तपः 'विणओ' विनयः वि-विशेषेण नीयते-मीक्षोन्मुख आत्मा क्रियते येन स विनय:-आन्तरो धर्मविशेषः सोऽयं द्वितीयं तपः। 'वेयावच्चं वैया. वृत्त्यं भक्तपानादिभिः सेवाकरण गुर्वादीनामिति तृतीयं तपः ३, 'सज्झायो' स्वाध्याया-मूलसूत्रपठनम् इति चतुर्थ तपः ४ । 'झाणे' ध्यानम्- एकाग्रताये मनसः स्थिरीकरणम् इति पञ्चमं तपः ५ । 'विउस्सग्गो' व्युत्सर्ग:-कायममत्व. है वही आभ्यन्तर तप का सामान्य लक्षण है। यह आभ्यन्तर तप ६ प्रकार का कहा गया है 'तं जहा' जैसे-'पायच्छित्तं' प्रायश्चित्तं १ यहां प्रायश्चित्त शब्द से अपराध की विशुद्धि कही गई है, क्योंकि प्रायम् शब्द का अर्थ पाप है और चित्त शब्द का अर्थ शुद्धि है । सो ही कहा है'प्रायः पापं विजानीयात् चित्तं तस्य विशोधनम्' इस प्रकार पाप की शुद्धि जिस तप से होती है वह आभ्यन्तर तप का प्रथम भेद है आभ्य. न्तर तप का द्वितीय भेद विनय है । जिस तप से आत्मा विशेषरूप से मोक्ष के सन्मुख किया जाता है वह विनय है । इसका तीसरा भेद वैयावृत्य है। गुरुजन आदि जनों की भक्तपान आदि द्वारा सेवा करना सो वैयावृत्त्य है। 'सज्झाओ'-स्वाध्याय-यह इसका चौथा भेद है। सूत्र का पठनादिकरना इसका नाम स्वाध्याय है। 'झाणं' यह इसका હેતી નથી તે આભાર તપ કહેવાય છે. આ આભ્યન્તર તપ ६७ ४ानु उस छे. 'तं जहा' त मा प्रमाणे 2. 'पोयच्छित्त' પ્રાયશ્ચિત્ત ૧ અહિયાં પ્રાયશ્ચિત્ત શબ્દથી અપરાધની શુદ્ધિ ગ્રહણ કરેલ છે. કેમકે પ્રાયમ્ શબ્દનો અર્થ “પાપ” થાય છે. અને ચિત્ત શબ્દને मश. तर छ -'प्रायःपापं विजानीयात् चित्तं तस्य विशोधनम् આ રીતે જેનાથી પાપની શુદ્ધિ થાય છે એવું જે તપ તે આભ્યન્તર તપને પહેલે ભેદ છે. ૧ આભ્યન્તરનો બીજે ભેદ વિનય છે. ૨ જે તપથી આત્મા વિશેષપણાથી મોક્ષની નજીક જાય છે તે વિનય છે. તેને ત્રીજે ભેદ વૈયાવ્રત્ય છે ૩ ગુરૂજન વિગેરેની ભક્ત પાન વિગેરેથી સેવા કરવી तनु नाम वेयावत्य छे. 'सज्झाओं' ॥ध्याय थे साक्ष्य-1२ तपन वाया ले छ. ४ भूलसूत्रन ल तेनु नाम स्वाध्याय छे. ५ 'झाणं' ध्यान में
શ્રી ભગવતી સૂત્ર : ૧૬